Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra श्री तिलकमञ्जरी ॥१३॥ www.kobatirth.org तया च सर्वभूपालकुमाराकृतिदशनात् । कर्त्तुं तिलकमखर्या जातरागरसं मनः || ३६२ ॥ सैरन्ध्रीनिवष्टा चित्रलेखेति नामतः । माता मे भर्तृपुत्र्याश्च धात्री प्रातर्निरूपिता ।। ३६३ ॥ युग्मम् “ सखि ! चित्रे प्रवीणा त्वं, वत्सा चात्रानुरागिणी, । तत्सर्वभूपपुत्राणामस्या रूपाणि दर्शय. ॥ ३६४ ॥ कदाचिदनुरागोऽस्या जायेतेति" ततश्च सा । दासीचित्रविधौ दक्षाः प्रेषयामास सर्वतः ॥ ३६५ ॥ मामप्युवाच - " व्यापारो गन्धर्वक ! तवाप्ययम् । किन्तु देव्या सुवेले त्वं प्रहितः पत्रलेखया ॥ ३६६ ॥ विचित्रवीर्यदेवस्य समीपे स्वपितुः, ततः । निष्पन्न राजकार्येण तस्मादागच्छता त्वया ॥ ३६७ ॥ विज्ञाप्यः खेचराऽधीशो - "या सा काञ्चीपुरीपतेः । देवी गन्धर्वदत्तेति नाम साम्यादनिश्चिता ॥ ३६८ ॥ कृतयात्रेण देवेन तत्र चैत्ये स्वयंभुवि । श्रुता, सा 'सैव देवस्य पुत्री गन्धर्वदत्तिका' ॥ ३६९ ॥ यतो - मया स्वयं पृष्टा, स्वमवासस्तयापि मे । वैजयन्ती पुरोत्पातादारभ्य कथितोऽखिलः. " ॥ ३७० ॥ आगच्छता च गन्धर्वदत्तामालोक्य सच्चरम् । आगन्तव्यं, सहायश्च तवायं चित्रमायकः ॥ ३७१ ॥ सिद्धा साम्प्रतमेवास्य विद्या हि बहुरूपिणी. " । तदत्र राजकार्ये मां कुमारो मोक्तुमर्हति ॥ ३७२ ॥ व्यावृत्तेन कुमारस्य रूपं लेख्यं तथा मया । भर्तृपुत्री तदालोकाद्यथा रागमयी भवेत्. " ॥ ३७३ ॥ दत्ताभरणवस्त्रादि कुमारः स्वकरार्पितम् । सिंहलेशतनूजेन लेखं तस्योपनीतवान् ॥ ३७४ ॥ तदर्थज्ञो जगादैनं - " दुहितुः काश्चिभूपतेः । त्वया मलयसुन्दर्या प्रापणीयो रहस्ययम्. " ।। ३७५ ॥ 'तथे 'त्यभ्युपगम्यासौ प्रणम्योत्पतन्नभः । क्षणं स्थित्वा कुमारोऽपि जगाम निजमन्दिरम् ॥ ३७६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कथा सार. ॥१३॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84