Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिला क मञ्जरी
सार.
॥१२॥
181 कथा अथापश्यदनङ्गस्य हस्तभल्लीमिवापिताम् । कन्यारूपधरामेकामुदारां चित्रपुत्रिकाम् ॥ ३३२ ॥ प्रत्यङ्गं वीक्ष्य, शेषाणां तदीक्षोत्सुकचेतसाम् । चन्द्रकेत्वात्मजादीनां दर्शयामास सादरम्. ॥ ३२३ ॥ वेत्रधारीमपृच्छच्च-"क्वेदं वज्रार्गले ! त्वया । चित्रमासादितं ? "सापि किञ्चिन्नम्रा तमब्रवीत् ॥ ३३४ ॥ "अशून्यं द्वारमाधाय कुमारोधानसम्पदम् । गतया दृष्टमासीनो माधवीमण्डपाङ्गणे ॥ ३३५ ॥ एको रम्याकृतिदृष्टो मया पथिकदारकः । पृष्टाऽहं तेन "कल्याणि ! कोऽयं ? कस्य तनूद्भवः । ॥ ३३६ ॥ किं नामा राजपुत्रोऽयं ?" मयापि सरलाशयम् । तं विलोक्याभिधायीदं "शृणु सौम्य ! निवेदये-॥३३७।। 'राजलक्ष्मीनिवासाय जङ्गमः कमलाकरः, । चित्रस्थानायिताकारः कन्याभिर्भुवि भूभृताम् , ॥ ३३८ ॥ निःसीमसाहसायासराजलक्ष्मीवरार्पितः । मेघवाइनभूभर्तुः पुत्रोऽयं हरिवाहनः' ॥ ३३९ ॥ दिदृक्षा चेत्तदागच्छ दर्शयामी" ति जल्पिते । स उवाच हृष्टश्च-"द्रागेवानुगृहाण माम् ॥ ३४० ॥ दिव्यकन्याकृतिं चैतां तस्य कौशलिकं कुरु, । प्राप्त एवाहमप्येष." इत्युक्त्वार्पितवान् पटम्." ॥ ३४१॥ स तस्यामिति जल्पन्त्यां चक्षुर्गोचरमाययौ । युक्तोऽसिधेनुकामात्रसहायेन पदातिना. ॥ ३४२ ॥ दिव्यपट्टांशुकच्छन्नो भास्वद्भुषणभासुरः । दधानः शेखरामोदभ्राम्यद्भुङ्गौघसिक्किरीम्. ॥ ३४३ ॥ युग्मम् ॥ प्रवेशितः प्रतीहार्या प्रणम्य हरिवाहनम् । उपविष्टः, कुमारस्य रूपेण मुमुदेतराम्. ॥३४४ ॥
॥१२॥ अवादीच-"कुमारास्ति दृश्य चित्रेव किश्चन ? । दोषः कोऽपि न विस्पष्टः ? शिक्षाहोऽहं भवादृशाम्." ॥३४५॥ मत्यवादीत कुमारस्तं- "भवान् स्रष्टास्य कर्मणः, किमत्र शिक्ष्यते ? को हि ज्योत्स्ना लिम्पति चन्दनैः ॥ ३४६ ॥
SUCHABAR
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84