Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धृत्वा तत्रैव शिविरमन्यदा प्रेरितश्वरैः । अचलं सारसैन्येन सेतोः पश्चिमया दिशा ॥ २८७ ॥ अवस्कन्दात किरातेशं जित्वा पर्वतकाभिधम् । तदन्तःपुरमादाय शिबिराभिमुखोऽभवम् ॥ २८८ ॥ अथ त्रिभागशेषायां रात्रावादिप्रयाणके । अनिनामा समागन्य भट्टपुत्रो जगाद माम् ॥ २८९ ॥ " विज्ञापयति सेनानी : - 'कुमार ! गगनस्पृशा । योऽयं शिखरजालेन पर्वतोऽग्रे विलोक्यते ॥ २९० ॥ द्वीपस्य पञ्चशैलस्य चूडारत्नं, पयोनिधेः । लीलोत्तंसो, ऽतिरम्यश्री रत्नक्कुटोऽयमाख्यया ॥ २९१ ॥ सैन्यश्रमापनोदाय, जलादिग्रहणाय च । स्थित्वा द्वित्रादिनान्यत्र पुरो यात्रा विधीयते " ॥ २९२ ॥ " एवमस्त्विति" संलप्य विसृष्टे तत्र, सा चमूः । निवासं ग्राहिता तस्य गिरेरासन्नसानुषु ॥ २९३ ॥ अथ कर्णामृतस्यन्दी पश्चिमोत्तरदिपथात् । दिव्यगीतारवस्तत्र सातोद्यध्वनिराययौ ॥ २९४ ॥ तस्याथ प्रभवं द्रष्टुं सञ्जाताधिककौतुकः । अवोचं तारकं तत्र सावधानं ध्वनिश्रुतौ ॥ २९५ ॥ "सखे ! गीतध्वनिः श्रव्यो ममाकर्षति मानसम् । यदि तेन तथा खेदस्तदा यामस्तदन्तिकम् ॥ २९६ ॥ महाराजाभिषेको वा यात्रा वा क्वापि दैवते । कस्यापि विद्यासिद्धिर्वा नूनमत्र भविष्यति ॥ २९७ ॥ स जगाद - " कुमारात्र दुर्गमोतीव वारिधिः । गमेच्छा तु ममाप्यस्ति, मयाप्येष पुरा श्रुतः ॥ २१८ ॥ कर्णधारा इहान्येऽपि श्रृण्वन्त्येनमनेकशः । अस्य प्रवत्तको ज्ञातः कुतोऽपि न तु कश्वन. " ॥ २९९ ॥ इत्युक्ते तेन सञ्जातविशिष्टतरकौतुकः । पुनस्तमब्रुवं - "यामः सखे ! तत्र यथा तथा " ॥ ३०० ॥ सहायानथ सगृह्य पञ्चषान् कर्णधारकान् । सज्जीकृत्य तरी तेन मय्यारूडे प्रवाहिता ॥ ३०१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84