Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तिल181 कमञ्जरीला सार. - तदर्शनादभूत्तस्या दृढरागातुरं मनः, । कृतमत्युपचारा च पुनः स्वगृहमाययो. ॥ २७२ ॥ यान्ती च तद्गृहं व्याजादेकदा तद्गृहागणे । सं दृष्ट्वा रखरिता, तेन विधृता करपल्लवैः ॥ २७३ ॥ उक्ता च सस्मितं "सुभ्र ! समेपि स्खलितं किमु । मुश्च क्षोभं गच्छ." साप्यवादीत्समन्मथा-॥२७॥ "इदमेवाश्रयो गेहं कुमार ! मम तावकम्." । लिलेख भूमिमित्युक्त्वा चरणाइष्टलेखया. ॥ २७५ ॥ असावपि सकन्दर्पः 'स्त्रीरत्नं दुष्कलादपि । ग्राह्यमित्यवधायर्यास्याः पाणि जग्राह पाणिना. ॥ २७६ ॥ 'सांयात्रिकस्य पुत्रीयं पालिता जलकेतुना । यानभङ्गे' इति प्रोक्तोऽप्यात्मीयैस्तत्त्ववेदिभिः, ॥ २७७ ॥ अभ्यर्थितोऽपि चात्यर्थं स्वदेशगमनं प्रति, । आनायितोऽपि पित्राऽयं, तस्थावत्रैव सत्रपः ॥ २७८ ॥ युग्मम् देवेन सद्गुणाकृष्टचेतसा चन्द्रकेतुना । सर्वनाविकतन्त्रस्य निर्मितश्चाधिनायकः. ॥ २७९ ।। विहिता बहुशोऽनेन तोयराशौ गमागमाः। सख्येनास्य सुखेनाब्धि कुमारो लड्डुयिष्यसि. ॥ २८० ॥ तारकोऽपि प्रणम्याथ जगाद-"प्रगुणीकृता । कुमार ! यानपात्राली, गृहीतं ग्राह्यवस्तु च. ॥ २८१ ॥ नाम्ना 'विजययात्रेति' भवते सज्जिता तरी, । न चेत्कालविलम्बेऽस्ति हेतुः, प्रस्थीयतां ततः" ॥२८२॥ अहं तु शुभवेलायां विसृष्टनगरमजः । आरोहं तारकन्यस्तहस्तो नावं नतार्णवः ॥ २८३ ॥ स्वस्वपोतानथारोहन सर्वेऽपि नृपमूनवः । मङ्गलातोद्यवृन्दानि दध्वनुः पूरिताम्बरम् ॥ २८४ ॥ तारकेरितया नावा गाहमानोऽथ सागरम् । साधितान्तरसामन्तः सुवेलाचलमव्रजम् ॥ २८५॥ लङ्कापरिसरोदेशानुत्स्वातारोपितैनृपः । तत्रत्यैर्दर्शितान् पश्यन, तत्रास्थां कतिचिदिनान्, ॥ २८६ ॥ ॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84