Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S श्री तिल-3 क मञ्जरी ॥८॥ UGALURUSNESAMASURES काश्मीरादिभिराकीर्ण कुमारायोत्तरापथम् , । ददावङ्गादिदेशांश्च भुक्तौ समरकेतवे. ॥ २१३ ॥ युग्मम् ।। शास्त्रशस्त्रकलाकेलिरसास्वादनिमग्नयः । तयोरुपचितप्रीत्योर्गतोऽनेहाः कियानपि. ॥ २१४ ॥ एकदाऽथ निदाघर्त्तावारूढौ सिन्धुराधिपम् । तो मत्तकोकिलोद्यानं जग्मतुः सरयूतटे. ॥ २१५ ॥ मन्मथायतनासन्न, तत्राम्रवणमध्यगम् । तमालबकुलाशोकतालीतिलकमालितम्, ।। २१६॥ कृतनीलांशुकोल्लोचं, वालव्यजनरश्मिभिः । चन्द्रकान्तप्रभापूरैः कीर्णकर्पूरपांसुरम्, ॥ २१७ ॥ 'कुरुविन्दाता दत्तं कश्मीरजरसच्छटम् । शीतवारिकणासारैर्मुक्तमुक्तावलीलतम्, ॥ २१८ ॥ शाखानिलविधुताभित्यन्तं वनराजिभिः, । आसेदयुतावाप्तैः सहायैर्जलमण्डपम्. ॥ २१९ ॥ कलापकम् तल्लावण्यं चिरं दृष्ट्वा तल्पमध्यास्य कौसुमम् । स्थितौ शास्त्रविनोदेन समं नृपतिमनुभिः, ॥ २१० ॥ बन्दी 'मञ्जीरको नाम नर्मपात्र सभासदाम् । उपमृत्य ततः किश्चिदुवाच हरिवाहनम्- ।। २२१ ॥ " कुमार समतिक्रान्तचैत्रस्यास्यैव वासरे । अहं शुद्धत्रयोदश्यां कामायतनमागमम् ॥ २२२ ॥ अपश्यं तत्र यात्रायां हेमश्रृङ्गोत्थितै लैः । वेश्याङ्गनाभुजङ्गानामन्योऽन्यजलसेचनम् ॥ २२३ ॥ तदङ्गणाम्रमूले च ताडीपत्रं व्यलोकयम् । नद्धं मृणालमूत्रेण स्तनचन्दनमुद्रितम्. ।। २२४ ॥ सकौतुकं तदादाय, गेहं गत्वा निरूपितम् । पृष्ठे नामाक्षरश्रेणी न दृष्टोन्मुदितं ततः. ॥ २२५॥ अथ कस्तूरिकापङ्कलिखिता ललिताक्षरैः । कीर्णा कपुरचूाँधेरेकैवार्या विलोकिता. ॥ २२६ ।। १. हिङ्गलोक. Din८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84