Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्युक्त्वाऽदर्शयदिव्यमहुलीयकं करस्थितम्. । 'क प्राप्तमिति' पृष्टश्च सद्वृत्तमखिलं जगौ. ॥ १९८ ॥ सोऽपि स्वस्मिन् गतावज्ञः माह-"सेनापते ! त्वया । गतगर्वतया चेतो दूरमावर्जितं मम. ॥ १९९ ॥ कृतार्थवादं शक्रेण, श्रिया दत्तवरं नृपम्, । मयि चेत्पक्षपाती स्याः, तदा तं मम दर्शय." ॥२०॥ अथ प्रीतः प्रसन्नेऽह्नि मया प्रचुरपत्तिना । सेवितुं देवपादान्तं प्रापयत्तं चमूपतिः." ॥ २०१॥ अथाहोत्कण्ठितो राजा-"सिंहलाधिपतेः सुतः । कारते ? कदा सहास्माभिः करिष्यति परिचयम् ?"॥२०२॥ सोऽवोचत्-"सरयूतीरे कृतसेनानिवेशनः । शक्रावतारोद्यानस्य मध्यभागे च तिष्ठति. ॥ २०३ ॥ दर्शनं तु भवत्पादप्रसादायत्तं" इत्यथ । प्रेषीन्महाप्रतीहारं हरदासं नराधिपः. ॥ २०४ ॥ सोऽनुरागं नृपस्योत्क्त्वा प्राञ्जलिस्तं नृपालयम् । आनिनाय. प्रणामं च भूमिभर्तुरकारयत. ॥ २०५॥ प्रसारितभुजो राजाऽप्यङ्कमारोप्य तं क्षणम् । आश्लिक्षदासनासीनं सादरं समभाषत. ॥ २०६॥ "अङ्गुलीयार्पणव्याजाइरादानीय वत्स ! मे । राजलक्ष्म्या प्रदत्तोऽसि द्वितीयकरत्वमात्मजः ॥ २०७ ॥ अतोऽमुना कुमारेण समास्तव विभूतयः, | आस्व स्वैरमिह क्रीडन् निश्चलीकुरु मानसम्. ।। २०८ ॥ ह रिवाहनमप्याह-वत्स ! भूपतिनन्दने । भवेरिह स्थिरप्रेमा, मामुचः सहचारिताम्." ॥ २०९ ॥ "आज्ञापयति यत्तात" इत्युक्त्वा हरिवाहनः । उत्तस्थावुत्थिते राज्ञि समं समरकेतुना. ॥ २१० ॥ गृहाप्तं मदिरावत्या दत्तवस्त्रविभूषणम् । कृतस्तुति कुमारस्तं निनाय निजमन्दिरम् ॥ २११ ॥ कृतेऽथ स्नानभुक्त्यादौ 'सुदृष्टिः' सार्थकाभिधः । प्रविश्याक्षपटलिकः, पट्टकस्थं नृपाज्ञया ॥ २१२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84