Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तिल कमञ्जरी* कथा सार चित गर्ने अनुमकेषु सा मुतता नृपोऽपि म xARCRACKS पूर्णकणारानि ।। निशाशेषेऽथ सोऽपश्यत्स्वने स्तन्यं सुरद्विपम् । पिबन्तं मदिरावत्या गौर्या इव गणाधिपम्. ॥ १२३ ।। माङ्गल्यातोद्यनादेन विनिद्रो मदिरावतीम् । प्रमोदपुलकच्छन्नां चक्रे च स्वमशंसनात्. ॥ १२४ ॥ क्षणं स्थित्वा ययौ राजा. स्नाता साऽपि ऋतुक्षणे । गर्भ वभार वर्षान्ते मूर्तिस्तेजो रवेरिव. ॥ १२५ ।। ऐषीदुपचिते गर्भे श्रव्यदिव्यकथाश्रुतिम् । कुलाचलभुवि क्रीडामूलसंहतिसन्निधिम् ॥. १२६ ॥ पूर्णषु नवमासेषु सातिरेकेषु सा सुतम् । अमूत शुभवेलायां सवेसम्पन्नलक्षणम्. ।। १२७ ।। दत्त्वा सान्तोषिकं दानं पुत्रजन्मनिवेदिने । नृपोऽपि मूतिकागारमगादारब्धमङ्गलम् ॥ १२८ ॥ नान्दीघोषैर्जयध्वानवेंदोद्गारैः सुरा अपि । कणकण्डूयनं चक्रुः पूर्णकर्णास्तदा ध्रुवम् ॥ १२९ ॥ चक्रिचिह्न सुतं दृष्ट्वा तुष्टो मोचितबन्धनः । षष्ठीजागरणे वृत्ते, सम्पाप्ते दशमेऽहनि ॥ १३०॥ पुरीजिनालयेष्वा कृत्वा, दत्वार्थिने धनम् , । 'हरिवाहन ' इत्यस्य नाम स्वामानुगं व्यधात्. ॥ १३१ ।। धात्रीकृतोपचारस्य क्रीडतः शिशुभिः सह । स्थितस्यान्तःपुरे तस्य वर्षपश्चतयी गता. ॥ १३२ ॥ पष्ठे च वत्सरे पूजां कृत्वा विद्यागुरोर्नृपः । उपनिन्ये सुतं चित्रकृतनेपथ्यसम्पदम् ॥ १३३ ।। पारगं सर्वविद्यानां पोडशे हायने गते । आनिनायातिभूयस्या विभूत्या निजमन्दिरम् ॥ १३४ ॥ विधाय मङ्गलं चास्य पुरो बहिरकारयत् । अदभ्रतोरणस्तम्भं कुमारभवनं महत्. ॥ १३५ ।। यौवराज्याभिषेकं च क कामोऽस्य तत्समम् । अन्वियेष चरैरुवा तत्सहायं नृपात्मजम्. ॥ १३६ ।। एकदा च सभासीनं सेवितं राजसूनुभिः । प्रविश्य भूलुठज्जानुः प्रतिहारी व्यजिज्ञपत्-॥ १३७ ॥ RECCARRAORDCALCRICROCOC For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84