________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
IA
श्री तिल-8 कमञ्जरीट
कथा
सार.
किं चास्थिशकलं शङ्खश्चन्दनं नागचूसितम्, । सकलङ्कश्च शीतांशुर्वन्द्यास्ते त्वत्परिग्रहात्. ॥९३ ॥ किन्त्वेतदेव याचे,-ऽहमिक्ष्वाकूकुलभूभुजाम् । यथा न पश्चिमो जाये, देवी च मदिरावती ॥ ९४ ॥ यथा वीरममूशद्धं नचिरादेव विन्दते, । तथा देवि ! विधेहीति." प्रसन्ना श्रीरथाब्रवीत्,-।। ९५ ॥ "तवाशेषधराधीशप्राणप्रियपुरन्धिभिः । विधीयमानशुद्धान्तवधृपदयुगार्चनः, ॥ ९६ ॥ निवातविजयस्तम्भश्चतुरणेवसन्निधो, । खेचराधिपभूपालसाम्राज्यपदपालकः, ॥ ९७॥ भविष्यत्यचिरात्पुत्रः, " इत्युदीर्य पुनर्नृपम् । जगाद-"योऽयं भक्त्या मे पूजायै कल्पितस्त्वया ॥ ९८ ॥ हारश्चन्द्रातपो नाम त्वदभ्युदयहेतवे, । स तस्यैव मया दत्तो, रक्षणीयोऽतियत्नतः, ॥ ९९ ॥ अर्पणीयश्च भूषार्थ स्वाङ्गजस्यैव यौवने, । विशेषात्सविधेधेयो दुर्गारण्यरणादिषु. ॥१०॥ अनुजानीहि मामरमाद् गत्वा नन्दीश्वरादिषु, । भूयस्तत्रैव यातव्यं मया पद्माभिधे हूदे. ॥ १०१॥ गत्याधुना राज्यधुरां भवानप्यधितिष्ठतु." । इत्युक्त्वा, स्वाङ्गुलीयं च दत्वा बालारुणाभिधम् , ॥ १०२॥ तिरोदधे अगित्येव. नृपोऽपि कुशतल्पगः । ध्यायन हारमभावादि तां निनाय विभावरीम् ॥ १०३ ॥ प्रभातावश्यकं कृत्वा देवतागृहवेदिकाम् । अध्यासामास, पौराश्च समागत्यानतिं विधुः ॥ १०४ ॥ तेषामथोपविष्टानां कृत्तान्तादगमार्थिनाम् । श्रियः स्वस्थानयानान्तं व्याजहार निशागतम्. ॥ १०५ ॥ नन्दितस्तैरथादिक्षद्रत्नाध्यक्ष महोदधिम्- "हारोऽयमच्यों भवता प्रधानमणिसन्निधौ, ॥ १०६ ॥ अङ्कलीयमिदं प्राप्यं वज्रायुधचमूपतेः । गतस्य दुष्टसामन्तशिक्षायै दक्षिणापथम् ॥ १०७ ॥
For Private and Personal Use Only