Book Title: Tilak Manjari Kathasar Author(s): Virchand Prabhudas Pandit Publisher: Virchand Prabhudas Pandit View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री तिल-8 कमञ्जरी कथा सार, तहत्तोऽपि न मे स्पर्श हारोऽयं तावकोऽर्हति" । इत्यूचिवांश्वकारामुं देव्याः पदयुगाश्रयम् ॥ ६३ ॥ अत्रान्तरे मुखज्वालाविद्युदण्डातिडामरः, । कपालमालां बिभ्राणो बलाकावलिविभ्रमाम, ॥ ६४ ॥ स्फुलिङ्गपिङ्गलस्फूर्जत्ताराखद्योतदीपितः, । नानावर्णोरगश्रेणिशक्रायुधविभूषणः, ॥ ६५ ।। भीमाट्टहासविस्पष्टगर्जितोर्जितचेष्टितः, । सितदन्तप्रभावारिधाराधोरणिवन्धुरः, ।। ६६ ॥ श्यामदेहप्रभाभारच्छन्नां निर्द्रतकर्तिकाम् । दयानो दक्षिणे पाणौ निशाकरकलामिव, ॥ ६७ ॥ निरायातशिराजालः, व्यालमालातिसङ्कल:, । प्रादुर्बभूव वेतालो जलकाल इवापरः ॥ ६८ ॥ ( पञ्चभिः कुलकम् ) दृशा क्रमानुसारिण्या नखाग्रादाशिखं नृपः । विलोक्य, समितं वाचा तमुवाच सुधीरया,-॥ ६९ ॥ " नव भीमाट्टहासेन जनितं नः कुतूहलम् !। विहस्यते वदेतत्कि महाभागासमञ्जसम् ? " ॥ ७० ॥ सोऽवोचत,-" न किमप्यन्यत्, त्वदीयेव नृप ! क्रिया, । यदत्र मामतिक्रम्य प्रारब्धाराधना श्रियः. ॥ ७१ ॥ अहं हि सविधस्थायी नित्यमस्याः सदोऽग्रणी:, । मयि क्लुप्तोपचाराणां फलन्तीहितसिद्धयः." ॥ ७२ ॥ अथोवाच महीपाल:,-" तवैवेयं प्रमत्तता, । यज्जानतापि नास्माकमियमावेदिता स्थितिः ॥ ७३ ।। असमाप्तेधुना कल्पे पूजनीयो न कश्चनः । विवक्षितफलापेक्षामूरीकृत्येति निर्णयः ॥ ७४ ॥ अर्थित्वं यदि पूज्यस्य भोज्येन, तदयं बलिः, । अस्मात् खाद यथाकाममाश्रित्यात्रैव कोणकम्." ॥ ७५ ।। "स जगादामिषाहारा वयं व्याघ्रा इवानिशम् । सहाम्हे न हीदृशं सुरास्तोत्रं द्विजा इव. ।। ७६ ॥ आस्तां तावदिद-दत्ताः कोटिशः समितस्त्वया, । तासु भूपतयोऽनेके कृतान्तातिथयः कृताः. ॥ ७७ ।। KAROUserved For Private and Personal Use OnlyPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 84