Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra श्री तिलक मञ्जरी ॥ २ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुक्ता शैलमयी मूर्त्तिर्मणिश्रेणीविभूषिता । क्षीरोद दुहितुर्देव्यास्तदन्तश्च प्रतिष्ठिता ॥ ३३ ॥ कृतत्रिः सवनो धौते वसानः सितवाससी । देव्यास्त्रिसन्ध्यमभ्यच चक्रे, विद्यां जजाप च ॥ ३४ ॥ कृतायां पूर्व सेवायामेकदाऽथ महीपतिः । निरयाय पुरः सायं तरवारिलतासखः ॥ ३५ ॥ बाह्य | रामशिरोरत्नमा दितीर्थतया श्रुतम् । अगाच्छक्रावताराख्यं सिद्धायतनमुत्तमम् ॥ ३६ ॥ अथ शक्रेण साकेतपुरारम्भे निवेशितम् । श्रीयुगादिप्रभुं नत्वा, सम्मुखीनमुपस्थितम्, ॥ ३७ ॥ प्रविशन्भेव तद्द्द्वारेऽपश्यद्वैमानिकं सुरम् | दिव्यालङ्कारसम्भार- भासुरीकृतदिङ्मुखम् ॥ ३८ ॥ मला नदामादिभिश्चिन्हैः सूचितच्यवनक्षणम् । अभ्यासगे विनाशेऽपि स्फारस्फुरिततेजसम् ||३९|| (त्रिभिर्विशेषकम् ) 'दिव्योऽयमिति' मन्वानो मुक्तकौक्षेयकस्ततः । चक्रे मधुरया वाचा स्वागतं विहिताञ्जलिः ॥ ४० ॥ देवोsयुवाच भूपालं " लक्षणैश्चक्रवर्त्तिनाम् । मध्यमो लोकपालस्त्वमपृष्टोप्य वसीयसे ॥ ४१ ॥ पुरा हरेः पुरोऽश्रावि वर्ण्यमानः सुरैर्भवान् । यथा - " सर्वगुणो राजा भारते मेघवाहनः " ॥ ४२ ॥ ज्वलनप्रभनामानं सुरं सौधर्मवासिनम् । विद्धि मामादितीर्थेश सेवायै समुपागतम् ॥ ४३ ॥ नन्दीश्वराभिधं द्वीपमितो गन्ताऽस्मि, तत्र मे । परं मित्रं सुमालीति प्रेमपात्रं हरेः सुरः ॥ ४४ ॥ स्वयंप्रभाख्यया देव्या जिनायतनसन्ततेः । श्रियं द्रष्टुं समानीतो रमते तत्र सम्प्रति ॥ ४५ ॥ पुरी रतिविशालेति तस्य तत्रास्ति, साथ मे । सहायैर्गलितच्छाया दृष्टा; तत्सन्निधावपि ॥ ४६ ॥ अमवृत्तोत्सवं दूरम्लानवक्त्रपरिच्छदम् । शुष्कचन्दनमालौघं तन्मन्दिरमपीक्षितम् ॥ ४७ ॥ For Private and Personal Use Only कथा सार. ।॥ २ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 84