Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्यस्तचित्रलिपिन्यासं विश्वलक्षणलक्षितम् । पितृतर्पणपात्रं मे कपालं किश्चिदर्पय." ॥ ७८ ॥ महीभुजाऽप्यथावादि-" सङ्गहीतं न तन्मया, । यतो-न वेनि भावीदमुपयोगि भवादृशाम्. ॥ ७९ ॥ तदवाप्ति प्रतीक्षस्व. न क्षमश्चेद्विलम्बितुम् , | शिरस्तदा ममैवेदं गृहाण, यदि सद्गुणम्." || ८० ॥ कर्णवती कपालस्य करस्थस्याथ कर्तिकाम् । घृष्ट्वोपनेतुमारब्धो नृपायासौ प्रमोदवान. ॥ ८१॥ आस्तां दिव्यास्त्र 'मित्युक्त्वा', नृपोऽपि स्फुरितप्रभम् । निजं निस्त्रिंशमादाय स्कन्धपीठे न्यपातयत् . ।। ८२ ।। अद्धेविकृत्ते कण्ठे च भुजो रुद्ध इव स्थितः, । समत्सरोज्थ जग्राह कृपाणं सव्यपाणिना. ॥ ८३ ।। व्यापारयश्च यत्नेन, मूर्छया तुच्छचेतनः, । हाहारवं सुरस्त्रीणां सुश्राव श्रुतिपेशलम्. ।। ८४ ॥ चक्षुस्तदनुसारेण क्षिपन्नम्बुजमध्यगाम् । श्रियं भामण्डलच्छवामपश्यत्सपरिच्छदाम्. ।। ८५ ।। उद्यद्विभीषिकाशङ्कः प्राकृतामिव योषितम् । पप्रच्छ तां "शुभे! का त्वं ? किमर्थ वा समागता?" ॥ ८६ ।। सोवाच-"भूरिभूपालवृन्दवन्द्यपदाम्बुजा । लक्ष्मीरहं. तव स्वार्थसम्पत्त्यर्थमिवागता. ।। ८७॥ किमिष्टं ब्रूहि ते कृत्यम् ?" अथोवाच नतो नृपः,-"कुरु प्रहो करो, येन कुर्वे रक्ष:पते: प्रियम्." ॥८८॥ तद्वाचा विस्मिता देवी प्रत्युवाच-"न वेत्सि मे । स्वरूपं भूप!, मत्पार्श्व सौम्य एव हि सेवते. ॥ ८९ ॥ नायं नक्तंचरः, किन्तु मम दौवारिकाऽग्रणीः । यक्षो महोदरोऽनेन तव सत्त्वं परीक्षितम्. ।। ९० ॥ बदाभीष्टमहं तुष्टावष्टम्भेन तवामुना, । जगत्रयीगतं वस्तु सद्यः सम्पादयामि ते". ॥ ९१ ॥ भूपोऽभ्यधाव-"प्रसादात्ते कङ्कणकाणसुन्दरैः । सुरदारैः सुरेन्द्रोऽपि चामरैर्वीज्यते दिवि, ॥ ९२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84