Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
( ९०
सूर्यसिद्धान्तः
[ तृतीयोऽ
हरयोस्तुल्यत्वेन नाशादेकादिराशिज्याखिराशिद्युज्यया गुण्याः स्वद्युज्यया भक्ता इत्युपपन्नाः। आसां धनेष्वेकादिराशीनामुदयासवस्तत्र प्रत्येकराश्युदयासुज्ञानार्थं स्वाधोऽधः शोधनमित्युपपन्नं त्रिभद्युकर्णार्धगुणा इत्यादिलंकोदयासव इत्यन्तम् । अत्र लङ्कापर्द निरक्षदेश परं व्याख्येयम् । सर्वनिरक्षदेशे क्षेत्र संस्थानस्योक्तस्य तुल्यत्वेनोक्तरीत्यान्यनि रक्षदेशे तत्सिद्धौ बाधकाभावात् । अन्यथा' स्वनिरक्षदेशे तत्साधनार्थं ग्रहवद्देशान्तरसंस्कारकरणापत्तेः। निजोदयकराणार्थ: स्वनिरक्षदेशीयानां चरसंस्कारस्य समनन्तरमे वोक्तत्वादिति दिक् । खागाष्टय इत्यादावुक्तप्रकारगणितकर्मैवोपपत्तिः ॥ ४१ ॥४२॥
भा०टी०-एक, दो और तीन राशिकी ज्याको क्रमशः त्रिराशिद्युज्या ( १३८७ ) से गुण करके निज : २ राशिको अहोरात्रार्द्धज्यासे भाग करके धनुर्निर्णयकरे | पहले का, 'द्विराशिके प्रथमका वियोग और त्रिराशिके फलसे द्विराशिफल हीन करनेपर कलामे - बादिका लंकोदय प्राण होगा । प्राणसंख्या मेष १६७०, वृष १७९५, मिथुन १९३५ है || ४१ ॥ ४२ ॥
·
>
व्यथैभ्यः स्वदेशोदयासून् श्लोकार्थेनाह
स्वदेशचरखण्डीना भवन्तीष्टोदयासवः ॥ ४३ ॥
एते सिद्धाः । स्वकीयैर्देशसम्बन्धेन यान्युत्पन्नानि चरखण्डानि चरानयनप्रकारेणैकादिराशीनां चराण्यानीयोक्तरीत्या स्वाधोऽधः शोधितानि मेषादिमिथुनान्तानां राशीनां चरखण्डानि भवतिः । तैरूनाः सन्त इष्टोदयासवश्वरखण्डसम्बन्धिदेशे मेषादित्रयाणामुदयासवो भवन्तीत्यर्थः । अत्रोपपत्तिः । " मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुइत्ते '|' लगाते कुजे तदधःस्ये प्रथमं ताभिश्वरोनाभिः ॥ " इति भास्करोक्त्या प्रत्ये कोदयासुज्ञानं प्रत्येकचरणेति । प्रत्येकचरं तु चरखण्डमित्युपपन्नम् ॥ ४३ ॥ मा०टी० - इससे स्वदेश चरखंड वियोग करनेपर इष्टदेशका उदयप्राण होगा । पीछे से क्रमानुसार कोदयप्राणके साय पश्चात् से चरखंडयोग करनेपर कर्कादिका उदयप्राण होगा ॥ ४३ ॥
:
4
अथावशिष्टराशीनामुदयानाह
व्यस्ताव्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रेयः ॥ उत्क्रमेण षडेवेते भवन्तीष्टास्तुलादयः ॥ ४४ ॥
ततोऽनन्तरमेते मेषादिलङ्कोदयासवो व्यस्ता मिथुनवृषमेषक्रमेण स्थापिताः स्वैः स्वैर्मेषादिचर खण्डकैस्त्रिभिव्यस्तैरुदयक्रमेण स्थापितैर्युताः कर्कादयस्त्रयः कन्यान्ताः क्रमेण ज्ञातोदयासु : माना भवन्ति । एवं षण्णामुक्त्वावशिष्टानामुदयासुज्ञानमाह -
१ कर्कटाद्याः पुनस्त्रय इत्ते पाठान्तरम् । २ मवन्तीष्टोदयासब इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262