Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(२१६)
सूर्यसिद्धान्तः
[ द्वादशोऽ
भा० टी० - एक कल्पमें चन्द्रमाके भगण चंद्रकक्षा से गुणा किये जाय तो आकाशऋक्षा होती है, तिनी दूरतक सूर्यकी किरणें व्याप्त हैं ॥ ८१ ॥ अथ ग्रहाणां कक्षानयनं योजनगत्यानयनं चाह - सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत् ॥ कुवासरौर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता ॥ ८२ ॥
सार्ककरव्याप्तिरूपाकाशकक्षा यत्कल्पभगणैर्यस्य कल्पभगणैर्भक्ता फलं तस्य कक्षा भवेत् । एवकारो निश्चयार्थे । खकक्षाकल्पर विसावनैर्भक्ताप्राप्तं फलं सर्वेषामुक्तभगणसम्बन्धिनां ग्रहादीनामहो दिवसस्य दिनसम्बन्धिनीत्यर्थः । प्राग्गतिर्योजनात्मिका कथिता । अत्रोपपत्तिः । कल्पभगणकक्षाघातरूपाकाशकक्षा कल्पभगणभक्ता कक्षा - स्यादेव | कल्पे खकक्षामितयोजनानि ग्रहः कामतीति कल्पर विसावनादिनैराकाशकक्षामित योजनानि तदैकर विसावनदिनेन कानीत्यनुपातेन पूर्वगतियजनात्मिका प्रत्यहं तुल्येत्युपपन्नम् ॥ ८२ ॥
मा०टी० - उस कक्षाको ग्रहोंके कल्प भगणसे भाग कियाजाय तो स्वकक्षा होगी । कक्षाको कुदिन से भाग कियाजाय तो सबकी प्रात्यहिक प्राकूगति होगी ॥ ८२ ॥ अथ योजनात्मकगतेः कलात्मकगतिं स्वीयामाह -
भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसगुणा ||
स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिकाः ॥ ८३ ॥ गतियोजनोत्पन्ना या संख्या सा संख्या चन्द्रस्य भ्रमणसगुणा कक्षया गुणिता स्वकक्षयाप्ताभिमतग्रहस्य कक्षया भक्ता सा फलरूपा तिथ्याप्ता पञ्चदशभक्ता । तुकारात् फलं तस्याभिमतग्रहस्य गतिकला भवन्ति । अत्रोपपत्तिः । कक्षायोजनैश्चककलास्तदा गतियोजनैः : का इत्यनुपातेन गतिकलाः । तत्रापि ' चन्द्रकक्षा पंचदशमक्ताश्चक्रकला:' इति चत्रकलास्वरूपं धृतमित्युपपन्नम् ॥ ८३ ॥
भा०टी० - मुक्ति योजन चन्द्र कक्षा से गुणकरके स्वकक्षासे मागकरने पर गतिकला होगी ॥ ८३ ॥
अथ किमुत्सेधा इति प्रश्नस्योत्तरमाह
कक्षा भूकर्णगुणिता महीमण्डलभाजिता ॥
तत्कर्णा भूमिकणोंना ग्रहौच्च्यं स्वं दलीकृताः ॥ ८४ ॥
ग्रहाणां योजनात्मिका कक्षा भूकर्णे प्रयोजनानि शतान्यष्टौ भूकर्णो द्विगुणानीत्युक्तभूव्यासेन षोडशशतेन गुणिता भूपरिधिना तदवगतेन भक्ता फलं तस्याः कक्षायाः कर्णाव्यासा भवन्ति । एते भूव्यासेन हीना अधिताः सन्तः स्वगृहीतव्यास सम्बन्धिग्रहौच्च्यं ग्रहस्योच्चता भूमेः सकाशाद्भवति । अत्रोपपत्तिः । भूपरिधिना भूव्यासस्तदा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262