Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 227
________________ ( २१८ ) सूर्य्यसिद्धान्तः [ द्वादशो० ]यः भौमस्य । अपिशब्दात्सूर्यादूर्ध्वकक्षा नवखनवपडिन्द्रसर्पाः । चंद्रमंदोच्चस्य कक्षा वेदाविद सर्पपक्षराम नागरामाः । इयमप्याकाशे न दृश्या तथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता ॥ ८७ ॥ , भा०टी० - मं ८ = १४६९०९ | चन्द्रोच्च ३८ = ३२८ = ४८४ ॥ ८७ ॥ अथ गुरुराहोः कक्षे आह कृतर्तुमुनिपञ्चाद्विगुणेन्दुविषया गुरोः ॥ स्वर्भानादित कष्टाद्विशेलार्थखकुञ्जराः ॥ ८८ ॥ बृहस्पतेर्भीमाच्चंद्राचादोर्ध्वं कक्षा वेदाङ्गमुनिपञ्च स्वररामचंद्रशराः । राहोः । कक्षा वेदानगजयमसप्तपञ्चाशतियः । इयमदृश्यापि राहोर्गतियो जनैर्ज्ञानार्थमुक्ता । अत्रापि पातस्य चक्रशुद्धत्वमवधेयम् ॥ ८८ ॥ मा० टी० - बृह० ५१ =, ३७५ =, ७६४ | राहु ८०, ५७२, ८६४ ॥ ८८ ॥ अथ शनेः कक्षां नक्षत्राधिष्टितमूर्तगोलमध्यकक्षां चाहपञ्चवाणाक्षिना गर्नु रसायर्काः शनैस्ततः ॥ भानां रविखशून्यांक वसुरन्धशराश्विनः ॥ ८९ ॥ ततो बृहस्पते राहोर्वोर्ध्व शनेः कक्षा पञ्चपञ्चव्यष्टषड्रससप्तार्काः । नक्षत्राणां गोलमध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि । यद्यपि भवेद्भकक्षा तीक्ष्णांशोर्भमणं षष्टिताडितम्' इत्यनेन भकक्षाया द्वादशांतरितत्वादयुक्तत्वं तथापि सैव यत्कल्प भगणैरित्यनेन सूर्यकक्षाया उक्त्या द्वादशाधोऽवयवस्य निवन्धने त्यागेऽपि भकक्षार्थ भगवता गृहीतत्वाददोषः । एतेनाधोऽवयवस्यार्धन्यूनत्वेन त्यागोऽभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानिबन्धेन कृतमिति सूचितम् ॥ ८९ ॥ भा० टी० शनि १२७ ६६८ २२५ | भक्क्षा २५९८९००१२ ।। ८९ ॥ ननु चंद्रकक्षाया आगमनप्रामाण्येनांगीकारे सर्वकक्षाणामागमप्रामाण्या पत्त्या 'सेव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्' इति कक्षानयनं व्यर्थम् । अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आकाशकक्षैवागमप्रामाण्येनांगीकार्येति वसन्ततिलकयाहखव्योमखत्रयखसागरपट्कनागव्योमाष्टशून्ययमरूपनगा ष्टचन्द्राः ॥ ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करंप्रसारः ॥ ९० ॥ वेदाङ्गाष्टाशीतिनखभूस प्तधृतयः प्रयुतगुणितायोजनानि पूर्वाधांक्तानि । ब्रह्माण्डसम्पुट परिभ्रमणं ब्रह्माण्डगोलस्य पारीधः । कल्पभगणकक्षाहतित्वेनाकाशकक्षायाः पूर्व · करप्रचारः इति वाः पाठः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262