Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १४.] संस्कृतटीका-भाषाटीकासमेतः । (२४१) मार्गस्य समुच्छेदः कृतो भवेत् ॥ ३ ॥ व्रजेतामन्धनामिस्रं गुरुशिष्यौ सुदारुणम् । ततः शान्ताय शुचये ब्राह्मणायैव दापयेत् ॥ ४ ॥ चक्रानुपातजो मध्यो मध्यवृत्तां. शजः स्फुटः । कालेन दृक्समो न स्यात्ततो वीजक्रियोच्यते ॥५॥ राश्यादिरिन्दुरइन्नो भक्तो नक्षत्रकक्षया । शेषं नक्षत्रकक्षायास्त्यजेच्छेषकयोस्तयोः ॥ ६॥ यदल्पं तद्भजेदानां कक्षया तिथिनिघ्नया । बीजं भागादिकं तत्स्यात्कारयेत्तद्धनं खौ ॥ ७॥ त्रिगुणं शोधयेदिन्दौ जिनघ्नं भूमिजे क्षिपेत् । दृग्यमध्नमृणं ज्ञोच्चे खरामघ्नं गुरा. वृणम् ॥ ८॥ ऋणं व्योमनवानं स्याद्दानवेज्यचलोचके ॥ धनं सप्ताहतं मन्दे परिधीनामथोच्यते ॥९॥ युग्मान्तोक्ताः परिधयो ये ते नित्यं परिस्फुटाः ॥ ओजास्तोक्तास्तु ते ज्ञेयाः परबोजेन संस्कृताः ॥ १० ॥ वच्मि निर्बीजकानोजपदान्ते वृत्तमांगकान् ॥ सूर्येन्दोर्यनवो दन्ता धृतितत्त्वकलोनिताः ॥ ११ ॥ वाणतर्का महीजस्य सौम्यस्याचलबाहवः ॥ वाक्पतरष्टनेत्राणि व्योमशीतांशवो भृगोः ॥ १२ ॥ सूर्यर्तवोऽर्कपुत्रस्य बीजमेतेन कारयेत् ॥ बीजं खाग्न्युट्टतं शोध्यं परिध्यंशेषु भास्वतः ॥ १३ ॥ इनाप्त, योजयेदिन्दोः कुजस्याश्वहतं क्षिपेत् । विदश्चन्द्रहतं योज्यं सुरिन्द्रहतं धनम् ॥ १४ ॥ धनं भृगोर्भुवान्निध्नं रविघ्नं शोधयेच्छनेः ॥ एवं मान्दाः परिभ्यंशाः स्फुटाः स्युर्वच्मि शीघ्रकान् ॥ १५ ॥ भौमस्याभ्रगुणाशीणि बुधस्याब्धिगुणेन्दवः ॥ बाणाक्षा देवपूज्यस्य भार्गवस्येन्दषड्यमाः ॥ १६ ॥ शनैश्चन्द्राब्धयः शीघ्राः ओजान्ते बीजवर्जिताः ॥ द्विघ्नं खं कुजभागेषु बीज विनमणं विदः ॥ १७ ॥ अन्त्यष्टिनं वनं सूरेरिन्दुघ्नं शोधये. स्कवेः ॥ चन्द्रघ्नमृणमार्कस्य स्युरेभिर्टक्समा ग्रहाः ॥ १८ ॥ एतद्रीजं मयाख्यातं प्रीत्या परमया तव ॥ गोपनीयमिदं नित्यं नोपदेश्यं यतस्ततः ॥ १९ ॥ परीक्षिताय शिष्याय गुरुभक्ताय साधये ॥ देयं विप्राय नान्यस्मै प्रतिकंचुककारिणे॥२०॥ बीजं निःशेषसिद्धान्तरहस्यं परमं स्फुटम् । यात्रापाणिग्रहादीनां कार्याणां शुभसिद्धिदम् ॥ २१ ॥” इत्यस्य क्वचित्पुस्तके लिखितस्य बीजोपनयनाध्यायस्यान्ते लिखितो दृश्यते तत्त न समञ्जसम् । उत्तरखण्डे ग्रहगणितनिरूपणाभावात्तनिरूपणप्रसङ्ग निरूपणीयस्याध्यायस्यालेखनानौचित्यात्स्पष्टाधिकारे 'तदन्ते वास्य लेखनस्य युक्तत्वाच । किश्च 'मानानि कति किञ्च तैः ' इति प्रश्नाग्रे प्रश्नानामभावात्प्रश्नोत्तरभू. तोत्तरखण्डेऽस्य लेखनमसंगतम् । अपिच उपदेशकाले बीजाभावादग्रेऽन्तरदर्शनमनियतं कथमुपदिष्टमन्यथान्तर्भूतत्वेनैवोक्तः स्यादित्यादि विचारेण केनचिदृष्टेन बीजस्यापमूलकत्वज्ञापनायान्तेऽत्र बीजोपनयनाध्यायः प्रक्षिप्त इत्यवगम्य न व्याख्यात इति मन्तव्यत् ॥ २३ ॥ __ भा०टी०-ग्रह और नक्षत्र सम्बन्धीय दिव्य उत्तम ज्ञान जो मैंने कहा तिसकमत करनो सूर्यादि कोकम नित्यस्थान मिलता है ॥ २३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262