Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 251
________________ (२४२) सूर्यसिद्धान्त: [ चतुर्दशोरअथ मुनीन्मति कथितसम्बादस्योपसंहारमाह इत्युक्त्वा मयमामन्त्र्य सम्यक्तेनाभिपूजितः ॥ दिवमाचक्रमेकांशःप्रविवेश स्वमण्डलम् ॥ २४॥ सूर्याशपुरुषो मयासुरमामन्त्र्य मुम्यक्तत्त्वतो ग्रहादिचरितमुपदिश्य । इति । एत. से इत्यादिश्लोक्दयमुक्त्वा कथयित्वा । समुच्चयार्थकश्चोऽनुसन्धेयः । दिवं स्वर्गमा चक्रमे । आक्रमणविषयं चके । ननु सूर्याशपुरुषस्य तदुपदेशे को वा पुरुषार्थ इत्य. त आह-लेनोत । मयासुरेणामिपूजितः । गन्धधुपादिनैवेद्यवस्त्रालंकरणादिमिः पूजाविषयीकृतः । मयद्वारा मर्त्यलोके सिद्धिं सूर्यतुल्यत्वेन प्राप्त इति भावः ननु स्वर्गेऽपि कि स्थानं गत इत्यत आह-प्रविवेशोत । स्वमण्डलं सूर्यबिम्बं विशति स्माधिष्ठितवान् । अत्रापि समुचयार्थोऽनुसन्धेयश्चकारः ॥ २४ ॥ मा० टी०-इस प्रकार मयको भली भांति उपदेश देनेके पीछे तीससे पूजित होकर सोश पुरुष स्वर्गमें चढकर सूर्यमण्डल में प्रवेश करते हुए ॥ २४ ॥ अथ मयासुरावस्थां तात्कालिकीमाह मयोऽथ दिव्यं तज्ज्ञानं ज्ञात्वा साक्षाद्विवस्वतः ॥ कृतकृत्यमिवात्मानं मेने निधूतकल्मषम् ॥ २५ ॥ अथ सूर्याशपुरुषाऽन्तर्धानानन्तरं मयासुरस्तज्ज्ञानं ग्रहःस्थित्यादिज्ञानं पूर्वोक्तं दिव्यं स्वर्गस्थं सूर्यात्साक्षादनन्यद्वारेत्यर्थः । सूर्यांशपुरुषस्य सूर्याभिन्नत्वं तदुत्पन्नत्वा. दत एव भेदेऽपि साक्षादुक्तं युक्तम् । ज्ञात्वात्मानं खं नितकल्मषं निवारितपापं कृतकृत्य सम्पादितकार्य मेने मन्यतेऽस्मः ॥ २५ ॥ म. 20-मयभी साक्षात् सूर्यनारायणसे दिव्यज्ञान प्राप्त करके कृतार्थ हो कलुषशून्य हुमा और ऐसाही मनमें समझने लगा ॥ २५ ॥ अथ त्वमिदं ज्ञानं कथं प्राप्तवानिति श्रोतमुनिभिः पृष्टो मुनिस्तान्प्रति तत्रत्या भस्मत्मभूतय ऋषयो मयं प्रत्येतज्ज्ञानं पृष्टवन्त झ्याह.. ज्ञात्वा तमृषयश्चाय सूयंलब्धवरं भयम् ॥ परिवत्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात् ॥ २३ ॥ अथ मयासुरस्य ज्ञानप्राप्त्यनन्तरमृषयः सूर्याशपुरुषमयासुरसम्वादाश्रितभूमिप्रदेशासनभूमि देशस्या अस्मत्प्रभृतयो मुनयस्तं कृतकृत्यं मयासुर सूर्यलब्धवरं सूर्यात्यामो वरो ज्ञानप्रसादो येनैतादृशं ज्ञात्वा । उप समीप एत्यागत्य । चः समुच्चये। परिवत्रुः बेष्टिवान्तः। अथो अनन्तरमादरादत्यन्तं साभिलाषितया तं ज्ञानं ग्रहादिचरित पप्रच्छुः पृष्टवन्तः ॥ २६ ॥ माटी-मको सूर्यभगवान से पर पाया है. ऐसा नानकर मुनियोने तिसके निकट माय आदरसहित पठाबा ॥ १६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262