Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १४.] संस्कृतटीका-भाषाटीकासमेतः। (२३९ )
सूतकं जन्ममरणसम्बन्धि । आदिपदग्राह्यं चिकित्सितचान्द्रायणादि तस्य परिच्छेदो निर्णयः । दिनाधिपमासेश्वरवर्षेश्वराः । तथा समुच्चये ग्रहाणां गतिर्मध्यमा । तुकारात्स्पष्टगतेर्निरासः तस्याः प्रतिक्षणं वैलक्षण्यादिनसम्बन्धस्याभावात् । एतेन स्पष्टगत्या स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति मुचितम् । सावनमानेन एवकारादन्यमानानरासः । गृह्यते सुधीभिरंगीक्रियते । अत्र बहुवचनानुरोधेन गृह्यत इत्यत्र बहुवचनं ज्ञेयम् ॥ १९ ॥
मा० टी०-सूनकादि भाशौच दिन, मास और अब्दपति ग्रहकी मध्यभुक्ति सावनके मनुसार ग्रहण की जाती है ॥ १९ ॥ अथ दिव्यमानमाह--
सुरासुराणामन्योन्यमहोरात्रं विपर्ययात् ॥
यत्प्रोक्तं तद्भवेदिव्यं भानो गणपूरणात् ॥ २० ॥ पूर्वार्धे पूर्व व्याख्यातम् । यदहोरात्र पूर्वार्धोक्तं सूर्यस्य भगणभोगपूर्तः प्रोक्तं पूर्व मनेकधा निर्णीतं तदहोरात्रं दिव्यमानं स्यात् ॥ २० ॥
भा० टी०-सुर असुरोंके परस्पर विपरीतभावसे दिनरात होता है सूर्यके भगणपूरणक कालही दिव्य दिन है ॥ २० ॥ अथावशिष्टे प्राजापत्यब्राह्ममाने आह
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम् ॥
न तत्र युनिशोभदो ब्राह्मः कल्पः प्रकीर्तितम् ॥ २१ ॥ मन्वन्तरव्यवस्था मन्वन्तरावस्थितिः । 'युतानां सप्ततिः सैका' इत्यादिना मध्या धिकारोक्तेति चार्थः । प्राजापत्यं मानं मानहरुदाहृतमुक्तं मनूनां प्रजापतिपुत्रत्वात् । ननु देवपितृमानयोदिनरात्रिभेदो यथोक्तस्तयास्मिन्माने दिनरात्रिभेदपातपादनं कथं नोक्तमित्यत आह-नान । तत्र प्राजापत्यमाने युनिशोदिनराव्योमेंदे विवेको गुरुसौरचन्द्र मानवन्नास्त । ब्रह्ममानमाह-ब्राह्म इति । कल्पो युगसहस्रात्मकः प्रागुक्तः । ब्रह्ममानं मानहरुक्तम् । यद्यपि पूर्व पित्र्यवाहस्पत्यमानयोरनुक्तेरत्र तयोरेवे निरूपणमुक्तमन्येषां निरूपणं तु पूर्वोक्त्या पुनरुक्तं तथापि पूर्वगाणितानुपजीव्य परिभाषाकशनावश्यकतया गणितप्रवृत्त्यर्थं तेषाममानत्वने निरूपणादत्र तुविशेषकथनार्थ मानत्वेन पुनस्तेषां निलं. पणं प्रश्नोत्तरत्वनाक्षतिकरमन्यथा प्रश्नानुपपत्तेरिति दिक् ॥ २१ ॥
भाटी०-प्रजापति आदि मन्वन्तरकी व्यवस्था पहले कही है। इसमें दिनरातका भेद "नहा कल्पही ब्रह्ममान है ॥ २१ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262