Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 242
________________ वायः १४. ] संस्कृत टीका - भाषाटीकासमेतः । ( २३३ ) तुलारम्भात्षडशीतिदिवसानां सौराणां षडशीतिमुखं भवति । तच्चतुष्टयं षडशीति मुखस्य चतुःसंख्याद्विस्वभावेषु राशिषु चतुर्षु क्रमादेवं वक्ष्यमाणा भवति ॥ ४ ॥ मा० टी० - तुला के आरम्भते परस्पर सौर ८६ दिनमें षडशीति होता है । यह चार दिव भाव राशिमें स्थित हैं ॥ ४ ॥ तदेवाह - पड़िशे धनुषो भागे द्वाविंशे निमिषस्य च ॥ मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दश ॥ ५ ॥ धनुराशेः षडविंशतितमेंशे षडशीतिमुखं मीनराशेद्धविंशतितमेऽशे षडशीतिमुखम् । चकारः समुच्चयार्थकः प्रत्येकमन्वेति । मिथुनराशेरष्टादशेऽशे षडशीतिमुखं कन्यायाचतुर्दशे भागे षडशीतिमुखम् । अतएव तुलादितः षडशीत्यंशो गणनया येषु राशिषु भवति ते राशयो द्विस्वभावाः षडशीतिमुखसञ्ज्ञा संक्रांतिप्रकरणे सांहितिकैरुक्ताः ॥ ५ ॥ भा० टी० - प्रथम षडशीतिमुख धनुके २६ अंशमं । दूसरा मीन २२ अंशमें; तीसरा मिथुन के १८ अंशमें; चौथा कन्याके १४ अंशमें है ॥ ५ ॥ अथ षडशीत्यंशगणनया चत्वारिषडशीतिमुखान्युक्त्वा भगणांश पूर्त्यर्थमवशिटांशा षोडशातिपुण्या इत्याह ततः शेषाणि कन्याया यान्यहानि तु षोडश ॥ ऋतुभिस्तानि तुल्यानि पितॄणां दत्तमक्षयम् ॥ ६ ॥ ततः कन्यादिचतुर्दश भागानन्तरं शेषाणि भगणभागेऽवशिष्टानि कन्याया यान्यहानिं सौरभागसमानि षोडश तानि । तुकारात्पूर्वदिनासमानि क्रतुभिर्यज्ञैः समानि । अति पुण्यानीत्यर्थः । तत्र पितणां दत्तं श्राद्धादिकृतमक्षयमनन्तफलदं भवति ॥ ६ ॥ भा० टी० - कन्याके पिछले १६ अंश यज्ञकार्यके लिये पुण्यदायी हैं । इस समय में पितृलोगों के लिये कियाहुआ दान अक्षय होता है | ६ || अथ राश्यधिष्ठित क्रान्तिवृत्ते चत्वारिस्थानानि पदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्याह भचक्रनाभौ विषुवद्वितयं समसूत्रगम् ॥ अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ॥ ७ ॥ भचनाभौ भगोलस्य ध्रुवद्रयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्दितीयं विषुवद्वयं समसूत्रगं परस्परं व्याससूत्रान्तरितं ध्रुवमध्ये विषुवद्वत्तस्थानात्तद्वृत्ते क्रान्तिवृत्तमागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्संज्ञौ मेषतुलाख्यौ चेत्यर्थः । अयनद्वितयमय नद्वयं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262