Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 243
________________ (२३४) सूर्यसिद्धान्तः । चतुर्दशोऽकर्कमकरादिरूपम् । चः समुच्चये । तेन समसूत्रमंता विषुवायनाख्याः क्रान्तिवृत्त देशरूपा भूमयश्चतस्रश्चतुःसंख्याकाः प्रथिता गणितादौ पदादित्वेन प्रसिद्धाः । एव. कारादन्यराशीनां निरासः । तुकारात्तासां समसूत्रस्थत्वेऽपि विषुवायनत्वाभावात्पदादित्वेनाप्रसिद्धिरित्यर्थः ॥७॥ भाटी नक्षत्रचक्रमें दो विषुवत् बिन्दु समसूत्रग हैं मोर दो मभयनभी तैसेही हैं । यह चारविन्नु पदा कहे जाते हैं ॥ ७ ॥ अथावशिष्टनामादिस्वरूपमन्यदप्याह तदन्तरेषु संक्रन्तिद्वितयं द्वितयं पुनः॥ नैरन्तर्यात्तु संक्रान्तेयं विष्णुपदीद्वयम् ॥ ८॥ तदन्तरेषु विषुवायनान्तरालेषु । अत्रान्तरालानां चतुःस्थाने सद्भावाद्वहुवचनम् । संक्रान्तिद्वितय पुनाराश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः । यथाहि भेषाख्यविषुवकाख्यायनयोरन्तराले वृषामिथुनयो. रादी । कर्कतुलयोरन्तराले सिंहकन्ययोरादी । तुलामकरयोरन्तराले वृश्चिकधनुषोरादी। मकरमेषयोरन्तराले कुंभमीनयोरादी इति एवं विषुवानन्तरं संक्रमणद्वयमन्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरं संक्रांतिद्वयमनन्तरमयनमित्यादिपौन:पुन्येन ज्ञेयमित्यर्थः । संक्रांतिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह-नैरन्तर्यादिति । निरन्तरतया सम्भूतायाः संक्रान्तः सकाशाद्विष्णुपदीद्वयं तदन्तराल इति त्वर्थः । अवगम्यं प्रथमसंक्रान्तिर्विष्णुपदसज्ञा तयोर्द्रयं दभ्यन्तरे प्रत्येकं भवतात तात्प यायः । षडशीतिसझं द्वितीयसंक्रमणं पूर्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम् ॥ ८॥ भा०टी०-कहेहुए दो बिन्दुओंके मध्यमें दो संक्रान्ति होती हैं जो चार संक्रान्ति तिनके पीछे होती हैं तिनको विष्णुपदी कहते हैं । (मौरका नाम षडशीति है)॥ ८ ॥ अथायनद्वयमाह.. भानोर्मकरसंक्रान्ते षण्मासा उत्तरायणम् ॥ कांदेस्तु तथैव स्यात्षण्मासा दक्षिणायनम् ॥ ९॥ सूर्यस्य मकरसंक्रान्तेः सकाशात् षट्सौरमासा उत्तरायणं भवति । कर्कादेः कर्क. संक्रान्तेः सकाशात्तथा सूर्यभोगात् एवकारादन्यग्रहनिरासः । षण्मासाः । तुकारात्सौराः। दक्षिणायनं भवति ॥९॥ भान्टी०-सूर्यके मकरसंक्रमणके पीछे ६ मास उचरायम हैं। कपटसंक्रमणक पीछ ६ मास दक्षिणायन है ॥ ९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262