Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 244
________________ ध्यायः १४.] संस्कृतटीका-भाषाटीकासमेतः। (२३५) अथर्तुमासवर्षाण्याहद्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः ॥ मेषादयो द्वादशैते मासास्तैरेव वत्सरः ॥ १० ॥ ततो मकरसंक्रान्तेः सकाशात् । अपिशब्द उत्तरायणावधिना समुच्चयार्थकः । द्विराशिनाथा राशिदयस्वामिका राशिद्वयार्कभोगात्मका इत्यर्थः । शिशिरादयः शिशिवसन्तग्रीष्मवर्षाशरद्धेमन्ता ऋतकः कालविभागविशेषा भवन्ति । एते सूर्यभोगविष. यका मेषादयो राशयो द्वादशमासास्तैदशभिर्मासैः। एवकारान्न्यूनाधिकव्यवच्छेदः । वत्सरः सौरवर्ष भवति ॥ १०॥ ___ भा० टी०-वह समय ( मकरसंक्रमण ) से शिशिरादि सब ऋतुम द्विराशि करके भोग करता है । मेषादि १२ मासमें एकवर्ष होताहै ॥ १० ॥ अथ प्रसङ्गात्संक्रान्तौ पुण्यकालानयनमाह अर्कमानकलाः षष्टया गुणिता भुक्तिभाजिताः । तदर्धनाड्यः संक्रांकि पुण्यं तथापरे ॥ ११ ॥ सूर्यस्य बिम्बप्रमाणकलाः षष्ट्या गुणिताः सूर्यगत्या भक्तास्तस्य फलस्या तत्सं. ख्याका घटिका इत्यर्थः । संक्रान्तेः सूर्यस्य राशिप्रवेशकालादित्यर्थः । अर्वा पूर्व पुण्यं स्नानादिधर्मकृत्ये पुण्यघटिकाः पुण्यवृद्धिकारिकाः । अपरे संक्रांत्युत्तरकाले तथा स्नानादिधर्मकृत्ये पुण्यवृद्धिदा इत्यर्थः । अत्रोपपनिः । सूर्यबिम्बकेन्द्रस्य राश्यादौ सश्चरणकालः सक्रमणकालस्तस्य सूक्ष्मत्वेन दुर्जेयत्वात्स्थूलकालः कोप्यभ्युपेयः स तु राश्यादौ बिम्बसञ्चरणरूपोऽङ्गीकृतो विम्बसम्बन्धात् । अतः सूर्यगत्या षष्टिसावनघ• टिकास्तदा सूर्य बिम्वकलाभिः का इत्यनुपातानाता बिम्बघटिकाः संक्रान्तिकालः स्थूलः प्राङ्नेमिसञ्चरणकालात्पश्चिमनोमिसञ्चरणकालपर्यत तदर्धघटिकाव्यासार्धघाटका इति संक्रान्तिकालात्ताभिः पूर्वमपरत्रकाले प्रागपरनेम्यो क्रमेण संचरणात्पूर्वोत्तरकाले पुण्या इति ॥ ११ ॥ मा० टी०-सूर्यमानकला ६० से गुण करके भुक्तिसे भाग करनेपर जो हो, तिसका आधासंक्रमणकालमें वियोग और योग करनेसे जो दो समय होते हैं तिनका अन्तर अतिपुण्यवाई होता है ॥ ११ ॥ अथ सौरमुक्त्वाक्रमप्राप्तं चान्द्रमानमाह अर्कादिनिसृतः प्राची यद्यात्यहरहः शशी॥ तचान्द्रमानमंशस्तु ज्ञेया द्वादशभिस्तिथिः ॥ १२ ॥ सूर्यात्समागमं त्यक्त्वा विनिर्गतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं यत् तत्संख्या मितं प्राची पूर्वी दिशं गच्छति तत्प्रतिदिने चान्द्रमानं तत्तु गत्यन्तरांशामतम् । ननु. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262