________________
( २१८ )
सूर्य्यसिद्धान्तः
[ द्वादशो० ]यः
भौमस्य । अपिशब्दात्सूर्यादूर्ध्वकक्षा नवखनवपडिन्द्रसर्पाः । चंद्रमंदोच्चस्य कक्षा वेदाविद सर्पपक्षराम नागरामाः । इयमप्याकाशे न दृश्या तथापि गतयोजनैश्चन्द्रोच्चज्ञानायोक्ता ॥ ८७ ॥
,
भा०टी० - मं ८ = १४६९०९ | चन्द्रोच्च ३८ = ३२८ = ४८४ ॥ ८७ ॥ अथ गुरुराहोः कक्षे आह
कृतर्तुमुनिपञ्चाद्विगुणेन्दुविषया गुरोः ॥ स्वर्भानादित कष्टाद्विशेलार्थखकुञ्जराः ॥ ८८ ॥
बृहस्पतेर्भीमाच्चंद्राचादोर्ध्वं कक्षा वेदाङ्गमुनिपञ्च स्वररामचंद्रशराः । राहोः । कक्षा वेदानगजयमसप्तपञ्चाशतियः । इयमदृश्यापि राहोर्गतियो जनैर्ज्ञानार्थमुक्ता । अत्रापि पातस्य चक्रशुद्धत्वमवधेयम् ॥ ८८ ॥
मा० टी० - बृह० ५१ =, ३७५ =, ७६४ | राहु ८०, ५७२, ८६४ ॥ ८८ ॥ अथ शनेः कक्षां नक्षत्राधिष्टितमूर्तगोलमध्यकक्षां चाहपञ्चवाणाक्षिना गर्नु रसायर्काः शनैस्ततः ॥ भानां रविखशून्यांक वसुरन्धशराश्विनः ॥ ८९ ॥
ततो बृहस्पते राहोर्वोर्ध्व शनेः कक्षा पञ्चपञ्चव्यष्टषड्रससप्तार्काः । नक्षत्राणां गोलमध्ये कक्षा शनेरूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि । यद्यपि भवेद्भकक्षा तीक्ष्णांशोर्भमणं षष्टिताडितम्' इत्यनेन भकक्षाया द्वादशांतरितत्वादयुक्तत्वं तथापि सैव यत्कल्प भगणैरित्यनेन सूर्यकक्षाया उक्त्या द्वादशाधोऽवयवस्य निवन्धने त्यागेऽपि भकक्षार्थ भगवता गृहीतत्वाददोषः । एतेनाधोऽवयवस्यार्धन्यूनत्वेन त्यागोऽभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानिबन्धेन कृतमिति सूचितम् ॥ ८९ ॥
भा० टी० शनि १२७ ६६८ २२५ | भक्क्षा २५९८९००१२ ।। ८९ ॥ ननु चंद्रकक्षाया आगमनप्रामाण्येनांगीकारे सर्वकक्षाणामागमप्रामाण्या पत्त्या 'सेव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्' इति कक्षानयनं व्यर्थम् । अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आकाशकक्षैवागमप्रामाण्येनांगीकार्येति वसन्ततिलकयाहखव्योमखत्रयखसागरपट्कनागव्योमाष्टशून्ययमरूपनगा
ष्टचन्द्राः ॥ ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करंप्रसारः ॥ ९० ॥
वेदाङ्गाष्टाशीतिनखभूस प्तधृतयः प्रयुतगुणितायोजनानि पूर्वाधांक्तानि । ब्रह्माण्डसम्पुट परिभ्रमणं ब्रह्माण्डगोलस्य पारीधः । कल्पभगणकक्षाहतित्वेनाकाशकक्षायाः पूर्व
· करप्रचारः इति वाः पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com