Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१८८) सूर्यसिद्धान्तः
[ द्वादशोऽक्तम् । आनयने युक्त्यप्रतिपादनादिति भावः । यद्यपि पूर्व होरेश्वरानयनं नोक्तमिति तत्पश्नोऽसंगतस्तथापि लोके प्रसिद्धतरो होरेश्वरस्त्वया किमर्थं नोक्त इति तत्प्रश्नतात्पमिति ध्येयम् । ग्रुगणो नक्षत्रसमूहसग्रहो ग्रहसहितः कथं केन प्रकारेण पर्येति भ्रमति । नक्षत्राणि ग्रहाश्च केन प्रयुक्ताः सन्तो भूम्यभितो भ्रमन्तीत्यर्थः । अथैषामन्तरिक्षावस्थानोप प्रश्नमाह-अयमिति । सग्रहो भगणो दृशमानः किमाश्रयः क आधारो यस्येति । विनाधारमन्तरिक्षावस्थानं न सम्भवतीत्यर्थः ॥ ६॥
मा०टी०-भगण किस प्रकारसे ग्रहादिके साथ प्रदाक्षणा करते हैं और उनका आश्रय क्या है ? ॥६॥ ननु कक्षा एवाधाराः पूर्वं तत्रैव स्वमार्गगा इत्युक्तेरित्यतः कक्षाणां प्रश्नचतुष्टः
यमाह
भूमेरुपर्युपऍाः किमुत्सेधाः किमन्तराः ॥
ग्रहक्षकक्षाः किम्मात्राः स्थिताः केन क्रमेण ताः ॥ ७॥ भूमेः सकाशादूर्ध्वमुच्चाग्रहक्षकक्षाग्रहनक्षत्राणामाकाशे मार्गाः किमुत्सेधाः किया नुत्सेध उच्चता यासां ताः । भूमेः सकाशाद्रहनक्षत्रमार्गकक्षाः कियदन्तरेण सती त्यर्थः। किमन्तराः कियदन्तरालं यासां ताः । उत्तरोत्तरमुच्चा अपि परस्परं तासा कियदन्तरालमित्यर्थः । किम्मात्राः किमात्मिकाः । किंस्वरूपाः किंप्रमाणा वा । ता ग्रहनक्षत्रकक्षाः केन क्रमेणाधिष्ठिताः सन्ति । पूर्व कस्तदुत्तरं के इत्यादिक्रमो न ज्ञात इत्यर्थः ॥७॥ . __ भा०टी०-पृथिवीसे ग्रहोंकी कक्षा कितनी ऊंची है ? परस्परमें अन्तर कितना है ? परिमाण क्या है ? और वह किस प्रकारसे स्थित है ? ॥ ७ ॥ अथानुभवप्रश्न तत्प्रसंगात्सूर्यकिरणप्रचारप्रश्नं च पूर्वोक्तमानानां प्रश्नद्वयं चाह
ग्रीष्मे तीव्रकरो भानुर्न हेनन्ते तथाविधः ॥ .
कियती तत्करप्राप्तिर्मानानि कति किंच तेः ॥ ८॥ ग्रीष्मौ सूर्यो यथा तीक्ष्णकिरण उष्णकिरणस्तथाविधस्तादृशो हेमन्ते न भव तीति किम् । सूर्यस्य किरणानां प्राप्तिर्गमनपद्धतिः कियती कियत्प्रमाणा । मानानि नाक्षत्रसावनचान्द्रसौरादीनि पूर्वोक्तानि कति कियति । उपक्रम एव संक्षेपेण मानान्यु. क्तानीति तत्तत्त्वं सम्यड्न ज्ञातमित्यर्थः । तैर्मानैः किं प्रयोजनम् । चः समुच्चयार्थः । प्रत्येकमन्वेति ॥ ८॥ - माल्टी०-ग्रीष्ममें सूर्यकी किरणे तीव्र होती है, और हेमन्त में तैसी नहीं होती, तिनकी करप्राप्तिका नियम क्या है ? कितने प्रकारके मान हैं ? मोर तिनका प्रयोजन क्या है? ||८||
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262