Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
घ्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः । नवतिः । ध्रुवस्य परमोचत्वात् । यथा निरक्षदेशेऽक्षांशाभावालम्बांशाः परमास्त. था मेरावक्षांशपरमत्वालम्बांशाभाव। इत्यसिद्धम् । एतेन “ पुरान्तरं चदिदमु. त्तरं स्यात्तदक्षविश्लेषलवैस्तदा किम् । चक्रांशकैरित्यनुपातयुक्त्या युक्तं निरुक्तं परि. धेः प्रमाणम् ॥” इति भास्कराचार्योक्तं प्रथमप्रश्नस्योत्तरं सूचितम् । स्पष्टपरिधि. साधनं च कल्पितैकमध्यस्थानानुरोधेनापचीयमानं मेरावभावात्मकं नानुपपन्नमिति च सूचितम् ॥ ४४ ॥
भा०टी०-तिसके लिये तहापर वौच्च्य नहीं है। दो ध्रुव क्षितिज गोलमें स्थित हैं इसकारण तहांके लम्बकांश ९० और मेरुके भक्षांश नम्चे हैं ॥ ४४ ॥ अथाहोरात्रव्यवस्थां चेत्यादिप्रश्नोत्तरं विवक्षुर्देवासुरयोदिनारम्भं प्रथममाह
मेषादौ देवभागस्थे देवानां याति दर्शनम् ॥
असुराणां तुलादौ तु सूर्यस्तद्भागसंचरः॥ ४५ ॥ जम्बूद्वीपलक्षणसमुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्समसूत्रेणाकाशे वृत्तं विषुववृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुववृत्तमार्गे भ्रमति मेषस्थानात्कर्कादिस्थानं विषुववृत्ताच्चतुर्विंशत्यंशान्त उत्तरतः । मकरादिस्थानं विषुवद्वत्ताचतुर्विंशत्यंशान्तरे दक्षिणतः । तत्स्वस्थाने प्रवहवायुना भ्रमति । एवं क्रांतिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना भवन्ति । तत्र मेषादौ देवभागस्थो जम्बूद्वीपं देवासुरविभागकृदिति पूर्वोक्तेः। तत्सम्बद्धा मेषादिकन्यांता राशय उत्तरगोलः । तत्रस्थः सूर्यो मेषादौ मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासानंतरप्रथमदर्शनं याति गच्छति । प्रामोतीत्यर्थः । विषुवद्वत्तस्य तक्षितिजत्वात् । एवं दैत्यानां मेरोदक्षिणायवर्तिनामित्यसुराणामित्युक्तेनैवोक्तम् । तद्भागसञ्चगे दैत्यभागे समुद्रादिदक्षिणविभागस्थास्तुलादिमीनान्ता राशयो दाक्षिणगोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशसूर्यस्तुलादिप्रदेशे तुकाराददर्शनानन्तरं प्रथमदर्शनं प्रामोतीत्यर्थः । तेषामपि विषुवद्वत्ताक्षातजत्वात् ॥ ४५ ॥
भा० टी०-सूर्यमेषादि देवभागमें स्थित होनेपर देवतामाका दृश्य होता है । तुलादि असुर मागमें स्थितहो तो असुरोंका दृश्य होता है ॥ ४५ ॥ अथ प्रसङ्गाग्रीष्मे तीव्रकर इत्याद्य|क्तप्रश्नस्योत्तरमाह
अत्यासनतया तेन ग्रीष्मे तीबकरा खेः॥
देवभागे सुराणां तु हेमन्ते मन्दतान्यथा ॥ ४६॥ तेन । उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसंचाररूपकारणेनेत्यर्थः । देवभागे जम्बूद्वीपे । अत्यासन्नतया सूर्यस्यात्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मौ सूर्यस्य तेजोगोलकस्य किरणास्तीक्ष्णा अत्युष्णा असुराणां देवभाग इत्यस्यासन्नतया भाग इत्यस्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262