Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 216
________________ ध्यायः १२. } संस्कृतटीका-भाषाटीकासमेतः । (२०७) मा० टी०-सूर्यमेषादिमें (कर्कतक) संचरण करनेसे देवांशमें क्रमानुसार दिनमान वृद्धि मौर रात्रिमामकी हानि होती है, किन्तु असुरांशम विपरीत होता है। तुलादिमें दिवानिशि मान भौर क्षय वृद्धि विपर्यय होता है । क्षय वृद्धि देशकी क्रान्तिके वशसे जैसा होता है वही सर्वोत्तम ज्ञान पूर्वमें ( २ अध्यायमें ) कह आयाहूं ।। ५७॥५८ ॥ अयोक्तस्यावधिदेशं विक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यंशयोजनान्याह भूवृत्तं कान्तिभागनं भगणांशविभाजितम् ॥ अवाप्तयोजनरको व्यक्षाद्यात्युपरि स्थितः ॥ ५९॥ मूवृत्तं भूपरिधियोजनमानं प्रागुक्तमष्टिक्रान्त्यशैणितं द्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्तं लब्धयोजनैः कृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दाक्षिणत उत्तरतो वा याति गच्छति । कान्त्यभावे तु निरक्षदेशोपर्यव परिभ्रमति । अत्रोपपत्तिः । निरक्षदेशान्मरोरुत्तरदक्षिणाग्राभिमुखं सूर्यः क्रान्त्यशैर्गच्छति । तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रदयनिरक्षदेशस्पृष्टभूपरिधियोजनानि तदा कान्त्यशैः कानीत्यनुपातेने. त्युपपन्नम् ॥ ५९॥ भा० टी०-भवृत्तको (५०५९) सूर्यक्रान्तिसे गुणकरके ३६० से भागकरनेपर जो योज. न संख्या होगी निरक्ष देशसे तितने योजन दूर स्थित स्थानमें सूर्य मध्याह्नके समय मस्तकपर होगा ॥ ५९॥ अथ दिनमानानयनगणितस्यावधिदेशज्ञानं श्लोकाभ्यामाह परमापक्रमादेवं योजनानि विशोधयेत् । भूवृत्तपादाच्छेषाणि यानि स्युयोजनानि तेः॥६॥ अयनान्ते विलोमन देवासुरविभागयोः ॥ नाडीषष्टया सकृदहनिशाप्यास्मिन सकृत्तथा ॥ ६ ॥ परमक्रान्तिभागाच्चतुर्विशन्मितात् । एवं पूर्वोक्तरीत्या योजनानि जातानि । भूपरिघेः पूर्वोक्तस्य चतुर्थाशात्परिवर्जयेत् । अवाशिष्टान यानि यासंख्यामितानि योजनानि मवन्ति तैोजनैर्देवासुराविभागयोर्निरक्षदशादुनरदक्षिणप्रदेशयोn देशौ तयोरित्यर्थः । अयनान्त उत्तरदक्षिणायनसन्धौ कर्कादिस्थे सूर्य दक्षिणोत्तरायणसन्धौ मकरादिस्थे सूर्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीपष्टया घटीषष्ट्याह दिनमानं भवति । अस्मिन्नेतादृशे देशे तस्मिन्नेवायनसन्ध्यासन्ने सकृदेकवारं तथा पष्टिघटीमिता विलोमेन रात्रिर्भवति । अपिशब्दो दिनेन समुच्चयार्थः । एतदुक्तं भवति । कांदिस्थे सूर्ये निरक्षदशादुत्तरतद्योजनान्तारतदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशादक्षिणतद्योजनान्तरितदेशे पष्टिघटीमिता रात्रिः । मकरादिस्थे सूर्य तादृशोत्तरभागे षष्टिघटीमिता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262