________________
ध्यायः १२. } संस्कृतटीका-भाषाटीकासमेतः । (२०७)
मा० टी०-सूर्यमेषादिमें (कर्कतक) संचरण करनेसे देवांशमें क्रमानुसार दिनमान वृद्धि मौर रात्रिमामकी हानि होती है, किन्तु असुरांशम विपरीत होता है। तुलादिमें दिवानिशि मान भौर क्षय वृद्धि विपर्यय होता है । क्षय वृद्धि देशकी क्रान्तिके वशसे जैसा होता है वही सर्वोत्तम ज्ञान पूर्वमें ( २ अध्यायमें ) कह आयाहूं ।। ५७॥५८ ॥ अयोक्तस्यावधिदेशं विक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यंशयोजनान्याह
भूवृत्तं कान्तिभागनं भगणांशविभाजितम् ॥
अवाप्तयोजनरको व्यक्षाद्यात्युपरि स्थितः ॥ ५९॥ मूवृत्तं भूपरिधियोजनमानं प्रागुक्तमष्टिक्रान्त्यशैणितं द्वादशराशिभागैः षष्ट्यधिकशतत्रयमितैर्भक्तं लब्धयोजनैः कृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दाक्षिणत उत्तरतो वा याति गच्छति । कान्त्यभावे तु निरक्षदेशोपर्यव परिभ्रमति । अत्रोपपत्तिः । निरक्षदेशान्मरोरुत्तरदक्षिणाग्राभिमुखं सूर्यः क्रान्त्यशैर्गच्छति । तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रदयनिरक्षदेशस्पृष्टभूपरिधियोजनानि तदा कान्त्यशैः कानीत्यनुपातेने. त्युपपन्नम् ॥ ५९॥
भा० टी०-भवृत्तको (५०५९) सूर्यक्रान्तिसे गुणकरके ३६० से भागकरनेपर जो योज. न संख्या होगी निरक्ष देशसे तितने योजन दूर स्थित स्थानमें सूर्य मध्याह्नके समय मस्तकपर होगा ॥ ५९॥ अथ दिनमानानयनगणितस्यावधिदेशज्ञानं श्लोकाभ्यामाह
परमापक्रमादेवं योजनानि विशोधयेत् । भूवृत्तपादाच्छेषाणि यानि स्युयोजनानि तेः॥६॥ अयनान्ते विलोमन देवासुरविभागयोः ॥
नाडीषष्टया सकृदहनिशाप्यास्मिन सकृत्तथा ॥ ६ ॥ परमक्रान्तिभागाच्चतुर्विशन्मितात् । एवं पूर्वोक्तरीत्या योजनानि जातानि । भूपरिघेः पूर्वोक्तस्य चतुर्थाशात्परिवर्जयेत् । अवाशिष्टान यानि यासंख्यामितानि योजनानि मवन्ति तैोजनैर्देवासुराविभागयोर्निरक्षदशादुनरदक्षिणप्रदेशयोn देशौ तयोरित्यर्थः । अयनान्त उत्तरदक्षिणायनसन्धौ कर्कादिस्थे सूर्य दक्षिणोत्तरायणसन्धौ मकरादिस्थे सूर्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीपष्टया घटीषष्ट्याह दिनमानं भवति । अस्मिन्नेतादृशे देशे तस्मिन्नेवायनसन्ध्यासन्ने सकृदेकवारं तथा पष्टिघटीमिता विलोमेन रात्रिर्भवति । अपिशब्दो दिनेन समुच्चयार्थः । एतदुक्तं भवति । कांदिस्थे सूर्ये निरक्षदशादुत्तरतद्योजनान्तारतदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशादक्षिणतद्योजनान्तरितदेशे पष्टिघटीमिता रात्रिः । मकरादिस्थे सूर्य तादृशोत्तरभागे षष्टिघटीमिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com