________________
(२०८) सूर्यसिद्धान्तः
[ द्वादशोऽरात्रिदक्षिणभागे तादृशे षष्टिमितं दिनामति । अत्रोपपत्तिः । परमक्रान्तियोजनानि भूवृत्तचतुर्थाशयोजनभ्यो हीनानि। निरक्षदेशात्तन्मितयोजनान्तरितो यो दक्षिणो. त्तरदेशस्तस्मान्मेरोदक्षिणोत्तराग्रं क्रमेण परमक्रान्तियोजनान्तरितम् । अतस्तत्र लं. बांशाश्चतुर्विंशतिः पलांशाश्च षट्षष्टिरिति । तदेशे क्रांतिवृत्तानुकारं क्षितिजमित्यय. नान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरेन्तरालरूपं चरमत उक्तरीत्या दिनाथू राज्यधैं वोक्तरीत्या यथायोग्यं त्रिंशत्तद्विगुणं पाष्टघटमितत. न्मानं गणितरीत्योपपन्नम् "युक्तं चैतत् । अयनान्ताहोरात्रवृत्तस्यैकस्य तत्क्षितिजप्रदेश एकत्रैव संलग्नत्वादूद्विधा संलग्नत्वाभावात्मवहभ्रमितसूर्यपरिवर्तपूर्तिः षष्टिघटीभिर्दर्शन मदर्शन यथायोग्यं तद्गोलस्थित्या प्रत्यक्षसिद्धमेति ॥ ६० ॥ ६१ ॥
मा० टी०-सूर्यके परमापक्रमके अनुसार योजन, भूवृत्त योजन पादसे अलग करनेपर जो योजन रहते हैं निरक्ष देशसे तितने दूर मयनान्त दिनको देवासुर विभागमें विपरीतरूपसे दिनरात ६० धटीका होता है ॥ ६० ॥ ६१॥ अथोक्तदिनरात्रिमानगणितं तदवाधिदेशपर्यन्तं दक्षिणोत्तरभागयोर्नाग्र इत्याह
तदन्तरेऽपि षष्टयन्ते क्षयवृद्धी अहर्निशोः ॥
परतो विपरीतोऽयं भगोलः परिवर्तते ॥ ६२॥ तदन्तरे निरक्षदेशोक्तावधिदेशयोरन्तरालदक्षिणोत्तरविभागदेशे षष्टयन्ते षष्टिघटीमध्ये क्षयवृद्धी अपचयोपचयावुक्तरीत्या दिनरात्र्योर्यथायोग्यं भवतः । परतोऽवधिदेशादाग्रिमदेशे दक्षिणोत्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठितो मूर्तो गोलो विपरीतोऽवधिदेशान्तर्गतदेशसम्बन्धी गणितविरुद्धः परिवर्त्तते भ्रमति तत्रोक्तरीत्या दिनराज्योवृद्धिक्षयौ न भवत इत्यर्थः । त्रिज्याधिकाराचरानयनानुपपत्तेः । चरस्वरूपासम्भवाच ॥ ६२ ॥
मा० टी०-दोनों दिशामें उस दूरताके मध्य ६० दण्डके मध्यमें दिन या रात घटता बढता है । तिससे ऊपर दोनों स्थानमें विपरीत भावसे भूगोल पारभ्रमण करता है ॥ ६२ । अथ विपरीतगोलास्थिति श्लोकाभ्यां प्रदर्शयति
उने भूवृत्तपादे तु द्विज्यापक्रमयोजनः॥ धनुर्मूगस्थः सविता देवभागेन दृश्यते ॥ ६३ ॥ तथा च सुरभागे तु मिथुने कर्कटे स्थितः॥
नष्टच्छाया महीवृत्तपादे दर्शनमादिशेत् ॥ ६॥ इराशिज़्याया ये क्रान्त्यंशास्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थाशे होने कृते सति । तुकारान्निरक्षेदेशाद्यद्योजनांतरिते देशे देवभाग उत्तरभागे धनुर्मकरराशिस्थो कस्तद्देशवासिभिर्न दृश्यते । धनुर्मकरस्थे । तेषां रात्रिः सदा स्यादित्यर्थः । असुर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com