Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
( २०९ )
ध्यायः १२. ] संस्कृत टीका - भाषाटीकासमेतः । भागे निरक्षदेशाद्दक्षिणप्रदेशे । चः समुच्चयार्थः । तुकारात्तयोजनान्तरितप्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते । नष्टच्छाया महीवृत्तपादे | अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे सूर्यस्य दर्शनं सदा कथयेत् । यत्र भूच्छायात्मिकरात्रिर्नास्ति तत्र दिनामित्यर्थः । तथा च निरक्षदेशातद्योजनान्तरितोत्तरप्रदेशे कर्कमिथुनस्थोऽर्को दृश्यते तद्योजनान्तरितदक्षिणप्रदेशे धनुर्स - करस्थोऽदृश्यत इति फलितार्थः । अत एव त्र्यंशयुङ्गनवरसाः पलांशका यत्र तत्र विषये कदाचन । दृश्यते न मकरोनकार्मुकं किञ्च कर्किमिथुनौ सदोदितौ ॥ इति भास्कराचार्योक्तं संगच्छते ॥ ६३ ॥ ६४ ॥
25
भा०टी०-द्विराशिके अपक्रमागत योजन भूवृत्तपाद
वियोग करनेपर जो योजन होता ह, तिनात दूर देवभाग में धनु वा मृगस्थित सूर्य कभी दिखाई नहीं देता । असुर भाग में वैसेही दूरस्थान से मिथुन कर्क स्थित सूर्य कभी दिखता नहीं । जिस स्थान में पृथ्वीको छाया नहीं है तहांपर सूर्यका दर्शन होता है ! ६३ ॥ ६४ ॥ यथान्यत्रापि विपरीतस्थितिं श्लोकाभ्यां दर्शयतिएकज्यापकमानीतैर्योजनैः परिवर्जितः ॥ भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः ॥ ६५ ॥ धनुर्मृगालिकुम्भेषु संस्थितोऽको न दृश्यते ॥ देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये ॥ ६६ ॥
एकरात्रिज्यायाः क्रान्त्यंशेभ्यो भूपरिधिचतुर्थीशे होने कृते सति निरक्षदेशादवशिष्टैर्योजनैः । तुकारादन्तरिते देशे देवभाग उत्तरभागे धनुर्मकर वृश्चिककुंभराशिषु स्थितः सूर्यस्तद्देशवासिभिर्न दृश्यते । असुराणां दैत्यानां निरक्षदेशात्तद्योजनान्तरितदक्षिणभागे वृषादिके राशिचतुष्टये स्थितोऽर्कस्तद्देशवासिभिर्न दृश्यते । तुकारादुत्तरभागे वृषादिचतुष्टयास्थितोऽर्कस्तद्देशवासिभिर्दृश्यते वृश्चिकादिचतुष्टयस्थितोक दक्षिणभागे तद्देशवासिभिर्दृश्यत इत्यर्थः । अतएव " यत्र साङ्घ्रिगजवाजिसम्मितास्तत्र वृश्चि कचतुष्टयं न च । दृश्यते च वृषभाच्चतुष्टयं सर्वदा समुदितं हि लक्ष्यते ॥ इति मास्कराचार्योकं च संगच्छते ॥ ६५ ॥ ६६ ॥
66
Shree Sudharmaswami Gyanbhandar-Umara, Surat
""
मा०टी०-एक राशिके अपक्रमगत योजन भूवृत्तपादसे घटालेनेपर जो योजन होता है तिस दूरके स्थानसे देवभाग में वृश्चिक, धनु, मकर, कुम्भके स्थित सूर्य नहीं दीखते तलाव स्थित असुरभागमें वृषादि चार राशिके सूर्य नहीं देखे जाते || ६५ ॥ ६६ ॥
अथ शून्यराशिकान्त्यानीत योजनेभ्यो ऽवगतमेर्वग्रभागयोरपि स्थितिवैलक्षण्यवादमेरो मेषादिचत्रा देवाः पश्यन्ति भास्करम् ॥ सकृदेवोदितं तद्वदसुराश्च तुलादिगम ॥ ६७ ॥
१४
www.umaragyanbhandar.com

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262