Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १२] संस्कृतटीका-भाषार्टीकासमेतः। (२१३) "विधूप्रभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति । पश्यन्ति तेऽक निजमस्तकोर्चेदर्स यतोऽस्माद्यदलं तदेषाम् । भार्धान्तरत्वान्न विधोरधःस्थं तस्मानिशीथः खलु पौर्णमास्याम् । कृष्णे रविः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम् ॥" इतिभास्कराचार्येण विस्तार्योक्तं संगच्छते ॥ ७४ ॥ __ भा०टी०- देवता और असुरलोग जैसे एकवार उदय हुए सूर्यको ६ मासपर्यन्त देखते हैं। पितृगण चन्द्रस्थित होनेका कारण पक्षभरतक और पृथ्वीके आदमी सारे दिन सूर्यको देखते हैं ॥ ७४ ।।
अथ प्रसंगादूर्ध्वस्थस्याल्पभगणानामधः स्थस्याधिकभगणानां युक्त्या प्रतिपादनार्थ प्रथमं कक्षाया अर्ध्वाधाक्रमेण महदल्पत्वं तत्रस्थभागानां महदल्पप्रदेशत्वं चाह
उपरिस्थस्य महती कक्षाल्पाधःस्थितस्य च ॥
महत्या कक्षया भागा माहन्तोऽल्पास्तथाल्पया ॥ ७९ ॥ ऊर्ध्वस्थग्रहस्य कक्षा वायुवृत्तमार्गरूपा महती महापरिधिप्रमाणा । अधःस्थस्य ग्रहस्य कक्षाल्पाल्पपरिधिप्रमाणा । चो निश्चयार्थ । लघुकक्षाणां महाकक्षान्तर्गतत्वेन महाकक्षाणां चान्तर्गतलघुकक्षात्वेनोर्ध्वाधास्थयोर्महदल्पपरिधिके कक्षे । अन्यथोक्तस्वरूपानुपपत्तेः । एवं महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने भागा एकैकमागप्रदेशा महत्या कक्षया कृत्वा महान्तो बहुस्थलात्मका लघुनि वृत्ते तदङ्कने तथा भागा अल्पया कक्षया कृत्वाल्पा अल्पस्थलात्मकाः क्रमेणैकैकभागप्रमाणमाधिकाल्पं न समं चक्रांशपूर्त्यनुपपत्तेरिति तात्पर्यम् ॥ ७५ ॥
भा० टी०-उपर स्थित कक्षा बडी है नीचे स्थित हुई कक्षा अल्प है, तिसकारण से कक्षा गत अंश बृहत् और मल्प होते हैं ॥ ७५ ।। अथोर्ध्वाधः क्रमेण ग्रहभगणभोगकालयोर्महदल्पत्वमाह
कालेनाल्पेन भगणं भुङ्क्तेल्पभ्रमणाश्रितः ॥
ग्रहः कालेन महतामण्डले महति भ्रमन् ॥ ७६ ।। अल्पभ्रमणाश्रितः । अल्पभ्रमणं परिधिमानं यस्याः साल्पभ्रमणाधःस्थकक्षा तत्स्थो ग्रहोऽल्पेन समयेन भगणं द्वादशराश्यात्मकं भुङ्क्तेऽतिक्रमते । महति मण्डले । उर्ध्वस्थकक्षायामित्यर्थः । भ्रमन्गच्छन्महता बहुना समयेन द्वादशराशीन्भुंके । वक्ष्यमाणयोजनगतेरभिन्नत्वात् ॥ ७६ ॥
भा०टी०-अल्पकक्षाश्रित ग्रह अल्पकाठमें भगणको भोग करता है । मौर महत्कक्षास्थित ग्रह दीर्घकालमें भोग करता है ॥ ७६ ॥
अथात एवोर्ध्वाधः क्रमेण ग्रहयोर्भगणास्तुल्यकालेल्पा बहवो भवन्तीति सोदाहरणमाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262