Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(२०६) सूर्यसिद्धान्तः
[ द्वादशा-- द्वीपदिनवृद्धौ रात्रिहानिस्तदा दक्षिणदेशे दिनराग्योः क्रमेण हानिवृद्धी । एवं दक्षिणदेशे हानिवृद्धयोर्जम्बूद्वीपे वृद्धिहानी दिने रात्रौ वा यथायोग्यमिति । अत्रोपपत्तिः। तत् क्षितिजवृत्तस्य ध्रुवसम्बन्धभावेन गोलमध्यस्थत्वाभावादिनराग्योः सदा विषुवदिनव्य. तिरिक्तेन तुल्यत्वं किन्तु न्यूनाधिकत्वमहोरात्रस्य षष्टिघाटकात्मकत्वादिति ॥ ५६ ॥
भा० टी०- निरक्षदेशमें सदा तीस घडीका दिन और ३० हीकी रात होती है । सुरासुरविभागमें दिनगतके विपरीतरूपसे हानि वृद्धि होती है ॥ ५६ ।। अथैतत् श्लोकोत्तरार्थ श्लोकाभ्यां विशदयति
मेषादौ तु सदा वृद्धिरुदगुत्तरतोधिका ॥ देवांशे च क्षपाहानिर्विपरीतं तथा सुरे ॥ ५७॥ तुलादो युनिशामिं क्षयवृद्धी तयोरुभे॥
देशकान्तिवशान्नित्यं तद्विज्ञानं परोदितम् ॥१८॥ मेषादौ षड्भ उदगुत्तरगोले सूर्ये सति । उत्तरतो यथोत्रं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपेऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने तुकारायथोत्तरं सूर्यस्योत्तरगमने यथोत्तरं दिने वृद्धिः परमोत्तरगमनात् परावर्तते । यथोत्तरं न्यूनावृद्धिरित्यर्थः । क्षपाहानी रात्रेरपचयः । चा समुच्चये । आसुरे ससुद्रादिदक्षिणभागे तथा दिनराज्योः क्षयवृद्धी विपरीतं व्यस्तम् । दिने हानी रात्रौ वृद्धिरित्यर्थः । तुलादौ षड्भे दक्षिणगोले सर्ये सति तयोर्जम्बूद्वीपसमुद्रादिदक्षिणभागयोदिनराम्योरुभे दे क्षयवृद्धी उपचयापचयौ वामं व्यस्तम् । अयमर्थः । जम्बूद्वीपे दिनरात्र्योरुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृदी स्तः। समुद्रादिदक्षिणभागे दिनरात्र्योवृद्धिक्षयौ स्त इति । ननु क्षयवृद्धयोः कियमितत्वमित्यतः पूर्वोक्तं स्मारयति-देशकान्तिवशादिति । तद्विज्ञानं तयोः क्षयवृद्धयो. ज्ञानं संख्याज्ञानं नित्यं प्रत्यहं देशकान्तिवशात् । देशपलभाक्रान्तिरेतदुभयानुरोधात्पु. रा पूर्वखण्डस्पष्टाधिकारे "क्रांतिज्या विषुवद्भानी क्षितिज्या द्वादशोदृत्ता । त्रिज्यागुणाहोरात्रार्धकर्णाप्ता चरजासवः । तत्कार्मुकम्” इत्यनेन दिनराव्योरर्धमुक्तम् । तद्दिगुणं दिनराज्योरित्यसिद्धम् । अत्रोपपत्तिः । निरक्षदेशे ध्रुवद्वयलग्नं क्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं स्वभूगोलमध्यस्थमुत्तरध्रुवादधो दक्षिणध्रुवाच्चोच्चमित्यत उत्तर गोले निरक्षाक्षितिजादधो दक्षिणगोल अर्ध्वमिति पंचदशघटिका निरक्षदशदिनार्धं क्षितिजान्तररूपचरेण गोलक्रमण युतहीनं दिनार्धं राज्यधै च विपरीतम् । एवं दक्षिणभागेs भीष्टदेशे क्षितिजमुत्तरसुवादुन्नतं दक्षिणधुवान्नतामति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमेणो/ध इत्युत्तरभागाव्यस्तम् ॥ ५७ ॥ ५८ ॥
१ मेषादी प्रत्यहम् इति वा पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262