Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(२०२) सूर्यसिद्धान्तः--
[ द्वादशोसमन्वयादैत्यानां भागे समुद्रादिदक्षिणप्रदेशो हेमन्ते हेमन्तौ तुकारात्सूर्यस्यात्युष्णाः किरणाः सूर्यस्यात्यासन्नत्वात् । अन्यथा सूर्यस्य दूरस्थत्वेन मन्दता किरणाना. मत्युष्णताभावः । देवभागे हेमन्तौ कराणां मन्दता । अतएव तत्र शीताधिक्यं दैत्यमागे ग्रीष्मे कराणां मन्दता शीताधिक्यं च। तथाच । देवभागे दक्षिणगोले सूर्यस्य दूरस्थत्वमुत्तरगोले निकटस्थत्वं मध्याह्ननतांशानां क्रमणाधिकाल्पत्वादिति भावः ॥ ४६॥ __ भा० टी०-इसीकारण अस्यासनके वशसे देवभागमें देवताओं के पक्षमें सूर्यको किरण तीव्र होती हैं। अन्यथा हेमन्तमें मन्दताको प्राप्त करती हैं ॥ ४६ ॥ अथ मेषादौ देवभागस्य इत्युक्तं देवासुराहोरात्रकथनव्याजेन विशदयति
देवासुरा विषुवति क्षितिजस्थं दिवाकरम् ॥
पश्यन्त्यन्योन्यमेतेषां वामसव्ये दिनक्षपे ॥४७॥ विषुवात काले देवदैत्याः सूर्य क्षितिजस्थं पश्यन्ति । विषुववृत्तस्य तयोः स्वस्थाना गोलमध्यस्थत्वेन क्षितिजत्वात् । एतेष देिवदैत्यानामन्योन्यं परस्परं ये वामसव्ये अपसव्यसव्ये त क्रमण दिनक्षपे दिवसरात्री भवतः । अयं भावः । देवानां भूमेरुत्वरभागः स्वकीयत्वात्सव्यमतो दत्यानामपसव्यं स्वकीयत्वाभावात् । एवं दैत्यानां भूमेदशिणभागः स्वकीयत्वात्सव्यं देवानां स्वकीयत्वाभावादपसव्यमतो दैत्यानां वामसव्यभागावुत्तरदक्षिणगोली देवानां क्रमेण दिनरात्री । देवानां वामसव्यभागी दक्षिणोत्तरगोलो दैत्यानां दिनरात्री । अन्यथान्योन्यं वामसव्ये इत्यनयोः संगतार्थानुपपत्तेः । अतएव पूर्व मेषादावित्यायुक्तमिति ॥ ४७ ॥ ___ भा० टी०-विषुवदिनमें सूर्यको देवता और असुर क्षितिजोखामें देखते हैं। इस प्रकारसे उत्तर दक्षिण वशसे दिनरातका परस्पर उल्टा फेर होता है ॥ १७ ॥
अथ पूर्वश्लोकोत्तरार्धस्य सन्दिग्धत्वशङ्कया दिनपूर्वापरार्धकथनच्छलेन तदर्थश्लोकाभ्यां विशदयति
मेषादावुदितः सूर्यस्त्रीराशीनुदगुत्तरम् ॥ सञ्चरन्प्रागहमध्यं पूरयेन्मेरुवासिनाम् ॥ १८॥ कादीन सञ्चरंस्तद्वदतः पश्चार्धमेव सः॥
तुलादीस्त्रीन्मृगादीश्च तद्रदेव सुरद्विषाम् ॥ १९ ॥ मेषादौ विषुववृत्तस्थक्रांतिवृत्तभागे रेवत्यासन उदितो दर्शनतां प्राप्तः सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत् । त्रीनराशीनुदगुत्तरभागस्थान्मेषवृषमिथुनान्सचरन्नतिक्रामन्सन्मेरुस्थानां देवानां प्रागहमध्यं प्रथमं दिनस्याधै पूरयेत्पूर्ण करोतीत्यर्थः । मिथुनान्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262