Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१९०) ससिद्धान्तः
[ द्वादशोऽभा०टी०-मच्छा तो गुप्त अध्यात्मतत्त्वको कहता हूं तुम एकान्तचित्तसे श्रवण करो। ऐसी कोई वस्तु नहीं है जो हम अतिमक्तों को न देसकें ॥ ११ ॥ गुह्यं वक्ष्यामीति यदुक्तं तदाह
वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषः परः ॥
अव्यक्तो निर्गुणः शान्तः पञ्चविंशात्परोऽव्ययः ॥ १२ ॥ वसत्यस्मिञ्जगत्समस्तमसो वा जगति समस्ते वसतीति वसतेरुणि वासुः । देव. नादासनाद्देवः । वासुश्चासौ देवश्चेति वासुदेवः । तथाचोक्तम् “सर्वत्रासौ समस्तं च वसत्यत्रति वै यतः । अतोऽसौ वासुदेवाल्यो विद्वद्भिः परिगीयते ।।" इति । नतु वसुदेवस्यापत्यमिति विग्रहः । तस्य जगत्कारणतानिरूपणावसरेऽनुपयोगात् । अस्मत्पक्षे पुनरुपादाने कार्यस्याधारतया कार्येवोपादानस्यानुस्यूततया वा स उपयुक्त एव तथाचोक्तं श्रुतौ ईशावास्यमिदं सर्वम्' इत्यादि । भागवते च । “अजनि च यन्मयं तदविमुच्यामयं नृभवेत् " इति । जीवानामापे ब्रह्मात्मकतया तद्वारणाय परनिति सर्वोतममित्यर्थकम् । “यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ ॥ इति स्मृतेः । तन्मूर्तिस्तस्य वासुदेवस्य मृतिरंशः । इदं विशेषणं संवक्ष्यमाणस्य सङ्कर्षणस्य । विन्मूर्तिरिति पाठस्तु प्रामादिकः । वासुदेवः सङ्कर्षण इत्यस्माद्वासुदेवात्सङ्कर्षण इत्यस्यार्थस्य विवक्षितस्याप्रतीतेः । अव्यक्त इत्यतीन्द्रिय इत्यर्थः । तथा च श्रुतिः। “न तं विदाय य इमा जजाना-याष्माकमन्तरं बभूव । नाहारण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥ न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् " इति । अव्यक्तत्वे हेतुर्निर्गुण इति । शान्तः पडूमिरहितत्वात । पंचविंशात्परः। षोडशविकृतयः सप्त प्रकृतिविकृतयो मूलप्रकृतिश्चेति चतुर्विशतितत्त्वानि पञ्चविंशस्तु जीवस्तस्मात्पर इत्यर्थः । पञ्चविंशात्मक इतिपाठे जगदात्मक इति ॥ १२ ॥
माल्टो -वासुदेव, परब्रह्म, तन्मूर्ति परमपुरुष, अव्यक्त, निर्गुण, शान्त, मन्यय और पच्चीसवां वस्तुओंसे पर है ॥ १२ ॥ शुद्धस्य ब्रह्मणो जगत्कारणत्वासम्भवादाह
प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः ॥
सङ्कर्षणोऽयं सृष्ट्वादा तासु वीर्यमवासृजत् ॥ १३ ॥ प्रकृत्यन्तर्गतो मायोपहितो बहिरन्तश्च सर्वगो जगदुपादानत्वात् । एतानि सर्वाणि विशेषणानि संकर्षणस्य वासुदेवांशस्यापि वासुदेवात्मकतावसानेन बोध्यानि । वासुदेवांशात्मकः सङ्कपणः प्रथमं जलानि निर्माय । तास्वप्सु वोर्य शक्तिविशेषम् । अवासजविक्षेप ॥ १३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262