Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 202
________________ ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (१९३) अस्य वेदात्मनस्त्रिपादं चरणत्रयममृतं दिवि ज्ञेयम् । अत एव गुह्यमगम्यमिदम् । पादश्चतुर्थचरणः । अयं स्थावरजंगमात्मकजगदूपः प्रकटः प्रत्यक्षोऽभवत् । “त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः" इति श्रुतिरपि व्यक्ता । सोऽनिरुद्धनामा प्रभुरुत्पत्तिसमर्थः । अहंकारतत्त्वरूपं ब्रह्माणं पुरुषं जगत्सृष्टयै जगत्सर्जननिमित्तमसृजदुत्पादयामास ॥ २० ॥ भा० टी०-अमृतकी समान उनके तीन पाद छिपे रहते हैं। चतुर्थपादमेंही प्रगट जगत है। उस प्रभाने अहंकाररूप ब्रह्माको संसारकी मष्टिके लिये उत्पन्न किया ॥ २० ॥ अथोत्पादितब्रह्मपुरुषं जगत्सर्जनार्थं नियुज्य स्वयं भ्रमन्नवतिष्ठत इत्याह तस्मै वेदान्वरान्दत्त्वा सर्वलोकपितामहम् ।। प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पयति भावयन् ॥ २१ ॥ अथ ब्रह्मोत्पादनानन्तरं स्वयमनिरुद्धनामा । तस्मै उत्पादितब्रह्मपुरुषाय । वरानुकान्वेदान्दत्त्वा वेदोक्तमार्गेण सृष्टिसजेनाथ सवेलोकानां पितामहरूपं तं ब्रह्माणं सवर्णाण्डमध्ये प्रतिष्ठाप्य 'निधाय । चात्रानुसन्धयः । भावयवन्प्रकाशयन् सन्पयेति भ्रमति ॥२१॥ दी-तिस ब्रह्मको सर्वोत्तम वेद देकर सर्वलोकके पितामहरूपसे अण्ड में स्थापित करके स्वयंप्रकाशित होकर भ्रमण करते हैं ॥ २१ ॥ अथ जातसृष्टीच्छो ब्रह्मा चन्द्रसूर्यावस्मत्प्रत्यक्षावुत्पादयामासेत्याह अथ सृष्टयां मनश्चक्रे ब्रह्माहंकारमार्तभृत् ॥ मनसश्चन्द्रमा जज्ञे सूर्योऽक्षणोस्तेजसां निधिः ॥ २२ ॥ अथाधिकारप्राप्त्यनन्तरम् । अहङ्कारतत्त्वमूर्तिधारको ब्रह्मा सृष्टयां मनोन्तःकरणं बोकगोति स्म । ब्रह्मणोऽहं सृष्टि करांमांतीच्छा जातेत्यर्थः । अनन्तरं तस्य मनसः सकाशाचन्द्रमा जज्ञ उत्पन्नः । चन्द्रो भवत्विति मनसा चन्द्रो जात इत्यर्थः । अक्ष्णो. नेत्राभ्यां सकाशात्तेजसां निधिराकरभूतः सूये उत्पन्नः । चक्षुरिन्द्रियस्य तैजसत्वात ॥ २२ ॥ भाटी-तिसके उपरान्त अहंकारमूर्तिधारी ब्रह्माने जब सृष्टिकरनेका मन किया तब चंदमा, भौर नेत्रों के तेजसे तेज निधानरूप सूर्य उत्पन्न हुए ॥ २२॥ अथ महाभूतोत्पत्तिमाह मनसः खं ततो वायुरनिरापो धरा क्रमात् ॥ गणेकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥ २३॥ मनस आकाशो भवत्वितीच्छयात्मनः खमाकाशं तत आकाशाक्रमाबथोत्तरं वायुर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262