________________
ध्यायः १२.] संस्कृतटीका-भाषाटीकासमेतः। (१९३)
अस्य वेदात्मनस्त्रिपादं चरणत्रयममृतं दिवि ज्ञेयम् । अत एव गुह्यमगम्यमिदम् । पादश्चतुर्थचरणः । अयं स्थावरजंगमात्मकजगदूपः प्रकटः प्रत्यक्षोऽभवत् । “त्रिपादूर्ध्व उदैत्पुरुषः पादोस्येहाभवत्पुनः" इति श्रुतिरपि व्यक्ता । सोऽनिरुद्धनामा प्रभुरुत्पत्तिसमर्थः । अहंकारतत्त्वरूपं ब्रह्माणं पुरुषं जगत्सृष्टयै जगत्सर्जननिमित्तमसृजदुत्पादयामास ॥ २० ॥
भा० टी०-अमृतकी समान उनके तीन पाद छिपे रहते हैं। चतुर्थपादमेंही प्रगट जगत है। उस प्रभाने अहंकाररूप ब्रह्माको संसारकी मष्टिके लिये उत्पन्न किया ॥ २० ॥ अथोत्पादितब्रह्मपुरुषं जगत्सर्जनार्थं नियुज्य स्वयं भ्रमन्नवतिष्ठत इत्याह
तस्मै वेदान्वरान्दत्त्वा सर्वलोकपितामहम् ।।
प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पयति भावयन् ॥ २१ ॥ अथ ब्रह्मोत्पादनानन्तरं स्वयमनिरुद्धनामा । तस्मै उत्पादितब्रह्मपुरुषाय । वरानुकान्वेदान्दत्त्वा वेदोक्तमार्गेण सृष्टिसजेनाथ सवेलोकानां पितामहरूपं तं ब्रह्माणं सवर्णाण्डमध्ये प्रतिष्ठाप्य 'निधाय । चात्रानुसन्धयः । भावयवन्प्रकाशयन् सन्पयेति भ्रमति ॥२१॥
दी-तिस ब्रह्मको सर्वोत्तम वेद देकर सर्वलोकके पितामहरूपसे अण्ड में स्थापित करके स्वयंप्रकाशित होकर भ्रमण करते हैं ॥ २१ ॥ अथ जातसृष्टीच्छो ब्रह्मा चन्द्रसूर्यावस्मत्प्रत्यक्षावुत्पादयामासेत्याह
अथ सृष्टयां मनश्चक्रे ब्रह्माहंकारमार्तभृत् ॥
मनसश्चन्द्रमा जज्ञे सूर्योऽक्षणोस्तेजसां निधिः ॥ २२ ॥ अथाधिकारप्राप्त्यनन्तरम् । अहङ्कारतत्त्वमूर्तिधारको ब्रह्मा सृष्टयां मनोन्तःकरणं बोकगोति स्म । ब्रह्मणोऽहं सृष्टि करांमांतीच्छा जातेत्यर्थः । अनन्तरं तस्य मनसः सकाशाचन्द्रमा जज्ञ उत्पन्नः । चन्द्रो भवत्विति मनसा चन्द्रो जात इत्यर्थः । अक्ष्णो. नेत्राभ्यां सकाशात्तेजसां निधिराकरभूतः सूये उत्पन्नः । चक्षुरिन्द्रियस्य तैजसत्वात ॥ २२ ॥ भाटी-तिसके उपरान्त अहंकारमूर्तिधारी ब्रह्माने जब सृष्टिकरनेका मन किया तब
चंदमा, भौर नेत्रों के तेजसे तेज निधानरूप सूर्य उत्पन्न हुए ॥ २२॥ अथ महाभूतोत्पत्तिमाह
मनसः खं ततो वायुरनिरापो धरा क्रमात् ॥
गणेकवृद्ध्या पञ्चैव महाभूतानि जज्ञिरे ॥ २३॥ मनस आकाशो भवत्वितीच्छयात्मनः खमाकाशं तत आकाशाक्रमाबथोत्तरं वायुर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com