Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१९६) सूर्यसिद्धान्तः
[द्वादशोऽएतत्मागुक्तं ब्रह्मणाधिष्ठितं सुवर्णाण्डं सुषिरमपकाशात्मकं तबावकाशे इदं जगत् भूर्भुवःस्वर्गात्मकमवस्थितं न बहिः । नन्वण्डमगोलाकारत्वेनान्तरावकाशात्मकत्वमसम्भवतीत्यत आह- कटाहद्वितयस्येति । कटाहोऽर्धगोलाकरं सावकाशं पात्रं तस्य द्वितयं द्वयं समं तस्य । एक्कारो न्यूनाधिकव्यवच्छेदकार्थः । सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्गोलाकारः स्यात् । तथाच न क्षतिः ॥ २९ ॥ __ भाल्टो०-अवकाशयुक्त ब्रह्माण्ड में भूर्भुवादि स्थित हैं । दो कटाहके सम्पुट जातिकी समान गोलाकार है ॥ २९ ॥
अथ ब्रह्माण्डान्तःपरिधिं वदस्तदंतर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीति श्लोकाभ्यामाह
ब्रह्माण्डमध्ये परिधिव्योमकक्षाभिधीयते ॥ तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा॥ ३० ॥ मन्दामरेज्यभूपुत्रमूर्यशुक्रन्दुजेन्दवः !!
परिभ्रमन्त्यधोऽधस्थाः सिद्धविद्याधरा घनाः ॥३१॥ ब्रह्माण्डान्तः परिधिस्तुल्यवृत्तमानं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते । तन्मध्ये ब्रह्माण्डमध्य आकाशे भानां नक्षत्राणां सर्वेषां सर्वतस्तुल्योवान्तरितानां भ्रमणं भ. वति । तथा तुल्योर्धान्तरेणाधो नक्षत्रेभ्योऽधोऽधःक्रमाच्छनिबृहस्पतिभौमार्कशुकवुधचन्द्रा अधस्तात्परिभ्रमन्ति । सिद्धा विद्याधराश्वाधस्थाश्चन्द्रादधस्थिता अधोध: क्रमेणाकाशे स्थिताः । एषां प्रवहवायाववस्थानाभावाञ्चन्द्रवन्न परिभ्रमः ॥ ३० ॥३१॥ ___ भा०टी०-ब्रह्माण्डमें परिधिका नाम व्योमकक्षा हे तिसमें नक्षत्रोंका भ्रमण है तिसके नोच क्रमानुसार शनि, बृहस्पति, मंगल, शुक्र, सूर्य, बुध चन्द्रमा भ्रमण करते हैं । तिसके. नीचे सिद्ध विद्याधर गण, मोर सबसे नीचे समस्त भेघ स्थित हैं ॥ ३० ॥ ३१॥ अथ भूम्यवस्थानमाह
मध्ये समन्तादण्डस्य भूगोलो व्योनितिष्ठति ॥
बिभ्राणः परमां शक्तिं ब्रह्मणो धारणालिकाम् ॥ ३२॥ . अण्डस्य ब्रह्माण्डस्य समन्तात्सर्वप्रदेशान्मध्ये मध्यस्यान केन्द्ररूप आकाशे भूगोलस्तिष्ठति । नन्वाकाशे निराधारवस्तुनोऽवस्थानासम्भवास्थमवस्थितो भूमिगोल इ. त्यतो भूगोलविशेषणमाह-बिभ्राण इति । ब्रह्मणः परमां शक्तिं धारणात्मिकां निराधारावस्थानरूपां बिभ्राणो धारयन । तथा च न क्षतिः । एतेन भूः किमाकारा किमाश्रयति प्रश्नदयमुत्तरितम् ॥ ३२ ॥
भा०टी०-ब्रह्माकी धारणारिमका परमाशक्तिके बलसे अण्डके सर्व प्रदेशके मध्यदेशमें योमके बीच भूगोल स्थित है ।। ३२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262