Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१९४) सूर्यसिद्धान्तः
[ द्वादशोऽनिर्जलं पृथिवी । “आकाशाद्वायुयोरग्निरनेरापोऽयः पृथिवी" इति गुणैकवृद्धया गुण स्यैकोपचयेन महाभूतानि पञ्चसङ्ख्याकानि । एवकारान्यूनाधिकव्यवच्छेदः । जज्ञिरे उत्पन्नानि । शब्दगुणसहितमाकाशं शब्दस्पर्शगुणद्वयसमेतो वायुः शब्दस्पर्शरूपा. त्मकगुणत्रयसमेतोऽग्निः शब्दस्पर्शरूपरसात्मकगुणचतुष्टयसमेतं जलं शब्दस्पर्शरूपरसगन्धात्मकगुणपञ्चकसमेता पृथिवीति स्फुटार्थाः ॥ २३ ॥
मा०टी०-मनसे प्रयम शून्य, फिर वायु, अग्नि, जल और धरती, एकगुणकी वृद्धिके द्वारा 'पांच महाभूतको उत्पन्न करते हुए ॥ २३ ॥ अथ चन्द्रसूर्ययोः स्वरूपं वदन्पञ्चताराणामुत्पत्तिमाह
अग्नीषोमो भानुचन्द्रौ ततस्त्वङ्गारकादयः॥
तेजोभूखाम्बुबातेभ्यःक्रमशः पञ्च जज्ञिरे ॥ २४ ॥ सूर्यचन्द्रौ प्रागुदितोत्पत्ती अग्निपोमो सूर्योऽमिस्वरूपस्तेजोगोलकाश्चाक्षुषत्वात् । चन्द्र स्तु सोमस्वरूपः । मद्यस्य सामवाच्यत्वाजलगोलरूपः । अग्नीषोमाविति प्रयोगच्छान्दसिकः । ततोऽनन्तरमंगारकादयो भौमादयः पञ्चताराग्रहास्तेजोभूखाम्बुवातेभ्यः क्रमादुत्पन्नाः । तुकारादुक्तभूतस्य भागाधिक्यमन्यभूतानां च भागसाम्यमित्यर्थः । मंगल. स्तेजस उत्पन्नोऽत एवायमङ्गारक उच्यते । बुधो भूमितः । बृहस्पतिराकाशात् । शुक्रो जलात् । शनिर्वायोः ॥ २४ ॥
मा०टी०-अग्निसे मरवरूप, रवि, चन्द्र, आदिमें तोपरान्त मंगलादि ग्रहगण तेन, पृथ्वी भामाश जल वायुसे क्रमानुसार पांच उत्पन्न हुए ॥ २४॥ अथ राशीन्नक्षत्राणि चाह
पुनशधात्मानं व्यभजद्राशिसञ्ज्ञकम् ॥
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी ॥ २५ ॥ पुनरनन्तरमात्मानं द्वादशधा द्वादशस्थानेषु राशिसञ्जकं व्यभजत् । मनःकल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोदित्यर्थः । भूयो द्वितीयारमात्मानं नक्षत्ररूपिणं सप्तविशात्मकं व्यभजत् । मनःकल्पितं तदेव वृत्तं सप्तविंशतिविभागं चाकरोदित्यर्थः । ननु न्यूनाधिकविभागाः कथं न कृता उक्तसङ्ख्यायां नियामकाभावादित्यत आहवशीति । इच्छाविषयं वशं विद्यते यस्येति वशी स्वतन्त्रेच्छस्य नियोगानहत्वात् । खेच्छया सत्संङ्ख्याका विभागाः कृता इति भावः । सप्तविंशतिविभागव्यञ्जकानि नक्षत्राणि तारात्मकानि निमितानीत्यर्थसिद्धम् ॥ २५ ॥
भा०टी०-वशी ब्रह्माने फिर मनसे कल्पित वृत्तको १२ भागमें राशिरूपसे और फिर २७ भागमें नक्षत्ररूपसे विमाग किया ॥ २५ ॥
भूतावकारकादयः इति वा पाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262