Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 201
________________ ( १९२) सूर्यसिद्धान्तः [ द्वादशोऽभाटी-यह अनिरुद्धही परम ज्योतिष्मान् सविता हैं। अन्धकारस्थानको लांघकर भूतभावन सूर्यकिरणसे समस्त भुवनों में घूमते हैं ॥ १६ ॥ अथ परं ज्योतिरिति पादं विवृण्वन्नन्यदप्येतत्स्वरूपं श्लोकाभ्यामाह प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः ॥ ऋचोऽस्य मण्डलं सामान्युना मूर्तिर्यजूंषि च ॥ १७ ॥ त्रयीमयोऽयं भगवान्कालात्मा कालकृद्विभुः ॥ सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन्प्रतिष्ठितम् ॥ १८॥ प्रकाशरूपोऽन्धकारनाशकोऽत एवैष अनिरुद्धाख्यः सूर्यो महान्महत्तत्त्वमिति । एवं विश्रुतो वेदपुराणादौ निरुक्तोऽस्य निरुक्तस्य सूर्यस्य । ऋचः ऋग्वेदमन्त्रा मण्डलं सामानि सामवेदमंत्रा उस्राः किरणाः यजूंषि यजुर्वेदमंत्रा. मूर्तिः स्वरूपम् । चः समुच्चये। अतएवायं निरुक्तो भगवान् षाड्गुण्यैश्वर्यतम्पन्नः । त्रयीमयो वेदत्रयात्मकः । कालरूपः कालस्य कारणम् । विभुर्जगदुत्पत्तिस्थितिनाशाय समर्थः । अतएव सर्वात्मा जगत्स्वरूपः सर्वगः सर्वत्र स्थितो व्यापकः सूक्ष्मोऽव्यापकमूर्तिधारी। अस्मिनिरुक्तसूर्ये सर्व जगत्प्रतिष्ठितम् । एतेन व्यापकाव्यापकत्वयोरत्राविरोधः ॥ १७ ॥ १८॥ भा०टा०-प्रकाशरूप, तमोनाशक, मौर महान् शब्दसे सुर्य ख्यात हैं । ऋग्वेद इनका मण्डल, सामवेद किरण, और यजुर्वेद तिनकी मूर्ति हैं। वेदत्रयात्मक यह भगवान् कालात्मा, कालकर्ता, मणिमादिगुणयुक्त, सर्वात्मा सर्वग, सूक्ष्म हैं और इनमेंही समस्त प्रतिष्टित हैं ॥ १७ ॥ १८ ॥ अथ पर्येति भुवनान्येषेत्यर्धं विवृणोति रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम् ॥ छन्दस्यिश्वाः सप्त युक्ताः पर्यटत्येष सर्वदा ॥१९॥ त्रिलोक्यात्मके रथे संवत्सरात्मकं द्वादशमासात्मकं वर्षचक्र नियोज्य सप्तच्छन्दांसि गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगत्योऽश्वाः युक्ताः संयोजिताः कृत्वा । छन्दांस्यश्वास्तत्र युक्तति पाठे सप्ताश्वान् रथे नियोज्येत्यर्थः । सर्वदा नित्यमेषोऽनिरुद्धनामा पर्यटति भ्रमति ॥ १९ ॥ मा०टी०-विश्वमय स्थपर संवत्सर चक्रके द्वारा छंदोंको सात घोडे बनाकर यह सदा भ्रमण करते हैं ॥ १९॥ अथास्य स्वरूपं ब्रह्मण उत्पत्तिं चाहत्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत् ॥ सोऽहंकारं जगत्सृष्टये ब्रह्माणमसृजत्प्रभुः ॥ २० ॥ , पयत्येषवशी सदा इति पाठान्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262