Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 102
________________ ध्यायः ३] संस्कृतीका-भाषाटीकासमेतः । (९३) हीनंच युक्तं च तल्लग्नं क्षितिजे तदा" इत्यर्धस्यावृत्त्याग्रिमश्लोकादिस्थप्रापश्चादित्यस्यावृत्त्या चे प्राक्पश्चाचक्रचलने भागैरयनांशैः क्रमेण हीनं युक्तं लग्नं स्यादित्यर्थे च भगवतः कण्ठोक्तेः सिद्धत्वाच्च । अत्रोपपत्तिः । अभीष्टघटिकासुभ्यो भोग्यगतासुशोधने सूर्याक्रान्तराशिर्लग्नं नेति ज्ञातम् । ततोऽग्रिमपश्चाद्राश्युदयशोधने शुद्धो राशिर्लग्नं नेति ज्ञातम् । ततो यो राश्युदयो न शुध्यति स एव राशिरभीष्टकालेक्षितिजे लग्न इति। तस्य को भागो लग्न इति ज्ञानार्थमशुद्धराश्युदयासुभिस्त्रिंशद्भागास्तदा शेषासुभिः क इत्यनुपातेन भुक्तभोग्यक्रमेण लग्नराशे ग्यभुक्तभागादिकं सिद्धम् । तत्र भोग्यभागास्त्रिंशतः शुद्धा गता भागा लग्नराशेर्भवन्तीत्यशुद्धा राशिसंख्यातो भोग्यभागा शुद्धा लग्नं भवति । भुक्तभागाश्च भुक्तराशिमंख्यायां युक्ता लग्नं भवति । अयनांशव्यस्तसंस्कारो ग्रहपंक्तिस्थत्वार्थम् । अन्यथा कलादेशार्थ ग्रहा अयनांशसंस्कृता ग्राह्या इति सर्व निरवद्यम् ॥ ४६॥ ४७ ।। __ भा० टी०-स्वाभीष्ट धटिकाके प्राणसे भोग्य वियोग करे | फिर क्रमानुसार पीछे २ की रशिके प्राण जबतक वियोग होसके, करे शेषको ३० तीससे गुणा करके, शोध्यराशिकी प्राणसंख्यासे भाग करनेपर जो भशादि होंगे, सो गतराशिकी संस्थासे मिलानेपर (सायन) लग्न स्पष्ट होगी ॥ ४६॥ ४७॥ अथ प्रसङ्गान्मध्यलग्नानयनं लग्नानयनविशेषसूचनार्थमाह प्राक्पश्चानतनाडीभिस्तस्मालंकोदयासुभिः॥ भानी क्षयधने कृत्वा मध्यलयं तदा भवेत् ॥ १८ ॥ दिनार्धान्तर्गतदिनगतशेषहीनं दिनार्धे क्रमेण प्राक्पश्चिमं नतं राध्यान्तर्गतरात्रिशेषगतयुतं दिनार्धं प्रापश्चिमनतं जातकपद्धतौ . प्रसिद्धम् । नतघटिकाभिस्तस्माचात्कालिकसूर्यात् । निरक्षदेशराश्युदयासुभिः पूर्वोक्तप्रकारेण सिद्धराशिभागादिकं प्रापश्चिमनतक्रमेण सूर्ये क्षयधने हीनयुते कृत्वा तदाभीष्टकाले मध्यलग्नं दशमलग्नं स्यात् । अयमभिप्रायः । प्रनते नतघट्यसुभ्यः सूर्याक्रान्तराशेनिरक्षोदयासुभिर्भुक्तासन्विशोध्य तत्पूर्वराशीनां निरक्षोदयातूंश्च विशोध्य शेषं त्रिंशद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितगृहसंख्यातुल्यराशिमिश्च सूर्यो हीनो मध्यलग्नम् । एवं पश्चिमनतेन नतघट्यसुभ्यः सूर्याक्रान्तराशेनिरक्षोदयासुभि ग्यासन् विशोध्य तदग्रिम राशीनां निरक्षोदयातूंश्च विशोध्य शेषं त्रिंशद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितग्रहसंख्यातुल्यराशिभिश्च सूर्यो युतो मध्यलग्नम् । एवं भुक्तभोग्यासुभ्योऽल्पकालेपीष्टासवस्त्रिंशद्वणिताः . सूर्याक्रांतराश्युदयभक्ताः फलेन भागादिना हीनयुतोऽर्को मध्यलग्नं स्यात् । अनेन प्रकारेण लग्नमपि साध्यम् । अत्रोपपत्तिः । ऊर्ध्वयाम्योत्तर. वृत्ते यः क्रान्तिवृत्तप्रदेशो लग्नस्तन्मध्यलग्नम् । तत्साधनार्थमभीष्टकाल याम्योत्तरवृत्ताद्? Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262