Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः ११.] संस्कृतीका-भाषाटीकासमेतः । (१८३) याल्पत्वसम्मवात् । सूर्यकांत्युपचये तु सुतरां तदसम्भवः । एवं तत्रत्यसूर्यक्रांतिन्यूना तदापचयाधिक्याचन्द्रस्पष्टकांतिस्तत्समा तदुत्तरपूर्वकाले सम्भवति । सूर्यक्रांत्युपचये तु सुतराम् । तथाच द्वितीयरविगोलसन्ध्यासन्ने चंद्रपाते स्वायनसंव्यासन्ने सूर्य च तदसम्भवः कियंति चिदिनानीति यावत्तावदुक्तमन्यत्र सत्सम्भावना भवतीति गोलयुत्या फलितम् । अथासम्भवलक्षणेऽपि क्रांत्यंतरस्य मानक्यखण्डादल्पत्वे " एकायनगतं यावदर्केन्दोमण्डलांतरम्” इति पूर्वोक्तेन पातसम्भवः । तत्र पातमध्यं तस्मिन्नवे काले स्थित्यर्ध तु "रवींदुमानयोगार्धम्" इत्युक्तरीत्या मानयोगाधीमतिस्थाने क्रांत्यंतरमानैक्यखण्डयोरंतरं गृहीत्वा साध्यमिति ध्येयम् ॥ १९ ॥ ___ भा. टी.-विषुवत् निकटके चंद्रमा सूर्यको क्रान्तिकी तुल्यता होनेपर दो पात दो बार होते हैं, नहीं तो दोनों व ही अभाव होता है ॥ १९ ॥
अथ शुभकार्ये महापातस्य निषिद्धत्वोक्तिप्रसंगात्पञ्चांगांतर्गतयोगांतर्गतव्यतीपातस्येव ज्ञानमाह
शशांकार्कयुतेलिप्ता भभोगेन विभाजिताः ॥
लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः ॥ २० ॥ अयनांशसंस्कृतयोश्चंद्रसूर्ययोर्योगस्य राश्यादेः कला अष्टशतेन भक्ताः फलं सप्तदशांतः । सप्तदशमध्ये षोडशानंतरं सप्तदशपर्यंतमित्यर्थः । तदपि व्यतीपातः । अन्य एतदधिकारपूर्वोक्तातिरिक्तः। तृतीय एव तृतीयकः । सूर्यचंद्रयोगांतराभ्यां व्यतीपात?. विध्यात् । एवमुपलक्षणादुक्तरीत्या फलं षड्विंशत्यनंतरं सप्तविंशतिस्तदा तृतीयो वैधृतिः । तत्सद्भपातस्यापि योगांतराभ्यां वैविध्यादिति । अत्रोपपत्तिः। विष्कम्भा. दिय॑तीपातः सप्तदशो योग इति ॥२०॥
भा० टी०-चंद्रमा और सूर्यकी कला मिलाकर ८०० से भाग करनेपर भागफल १७ भन्तमें (निकट ) होनेपर व्यतीपात नामक तीसरा पात होता है ॥ २० ॥ अथ प्रसंगादेतत्तल्यनिषिद्धे गण्डांतभसन्धी विवक्षुस्तयोः स्वरूपज्ञानमाह
सापन्द्रपोष्णधिष्ण्यानामन्त्याः पादा भसन्धयः ॥
तदनभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यते ॥ २१ ॥ आश्लेषाज्येष्ठारेवतीनक्षत्राणामंत्याश्चतुर्थाश्चरणाः नक्षत्रसंधयो भवंति । तदअभेषु तेषामाश्लेषाज्येष्ठारेवतीनक्षत्राणामग्रिमनक्षत्रेषु मघामूलाश्विनीनक्षत्रेष्वित्यर्थः । प्रथमचरणो गण्डांतं नाम प्रसिद्धमुच्यते । यद्यप्याश्लेषाज्येष्ठारेवतीनक्षत्राणामतिमं घटिकाइयं मघामूलाश्विनीनक्षत्राणामादिमं घाटिकाद्वयामिति चतस्रोतरघटिका गंडांतम् । एत. दतिरिक्तो नक्षत्रसंधिः पूर्वनक्षत्रांतरघटिकोत्तरनक्षत्रादिमवटिकत्यंतरालघटिकाइयं चंद्रमण्डलसंबंधन घटिकाः साईद्वयामिति संहिताविरुद्धं तथापि सूर्योक्तस्य स्वतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262