________________
ध्यायः ११.] संस्कृतीका-भाषाटीकासमेतः । (१८३) याल्पत्वसम्मवात् । सूर्यकांत्युपचये तु सुतरां तदसम्भवः । एवं तत्रत्यसूर्यक्रांतिन्यूना तदापचयाधिक्याचन्द्रस्पष्टकांतिस्तत्समा तदुत्तरपूर्वकाले सम्भवति । सूर्यक्रांत्युपचये तु सुतराम् । तथाच द्वितीयरविगोलसन्ध्यासन्ने चंद्रपाते स्वायनसंव्यासन्ने सूर्य च तदसम्भवः कियंति चिदिनानीति यावत्तावदुक्तमन्यत्र सत्सम्भावना भवतीति गोलयुत्या फलितम् । अथासम्भवलक्षणेऽपि क्रांत्यंतरस्य मानक्यखण्डादल्पत्वे " एकायनगतं यावदर्केन्दोमण्डलांतरम्” इति पूर्वोक्तेन पातसम्भवः । तत्र पातमध्यं तस्मिन्नवे काले स्थित्यर्ध तु "रवींदुमानयोगार्धम्" इत्युक्तरीत्या मानयोगाधीमतिस्थाने क्रांत्यंतरमानैक्यखण्डयोरंतरं गृहीत्वा साध्यमिति ध्येयम् ॥ १९ ॥ ___ भा. टी.-विषुवत् निकटके चंद्रमा सूर्यको क्रान्तिकी तुल्यता होनेपर दो पात दो बार होते हैं, नहीं तो दोनों व ही अभाव होता है ॥ १९ ॥
अथ शुभकार्ये महापातस्य निषिद्धत्वोक्तिप्रसंगात्पञ्चांगांतर्गतयोगांतर्गतव्यतीपातस्येव ज्ञानमाह
शशांकार्कयुतेलिप्ता भभोगेन विभाजिताः ॥
लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः ॥ २० ॥ अयनांशसंस्कृतयोश्चंद्रसूर्ययोर्योगस्य राश्यादेः कला अष्टशतेन भक्ताः फलं सप्तदशांतः । सप्तदशमध्ये षोडशानंतरं सप्तदशपर्यंतमित्यर्थः । तदपि व्यतीपातः । अन्य एतदधिकारपूर्वोक्तातिरिक्तः। तृतीय एव तृतीयकः । सूर्यचंद्रयोगांतराभ्यां व्यतीपात?. विध्यात् । एवमुपलक्षणादुक्तरीत्या फलं षड्विंशत्यनंतरं सप्तविंशतिस्तदा तृतीयो वैधृतिः । तत्सद्भपातस्यापि योगांतराभ्यां वैविध्यादिति । अत्रोपपत्तिः। विष्कम्भा. दिय॑तीपातः सप्तदशो योग इति ॥२०॥
भा० टी०-चंद्रमा और सूर्यकी कला मिलाकर ८०० से भाग करनेपर भागफल १७ भन्तमें (निकट ) होनेपर व्यतीपात नामक तीसरा पात होता है ॥ २० ॥ अथ प्रसंगादेतत्तल्यनिषिद्धे गण्डांतभसन्धी विवक्षुस्तयोः स्वरूपज्ञानमाह
सापन्द्रपोष्णधिष्ण्यानामन्त्याः पादा भसन्धयः ॥
तदनभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यते ॥ २१ ॥ आश्लेषाज्येष्ठारेवतीनक्षत्राणामंत्याश्चतुर्थाश्चरणाः नक्षत्रसंधयो भवंति । तदअभेषु तेषामाश्लेषाज्येष्ठारेवतीनक्षत्राणामग्रिमनक्षत्रेषु मघामूलाश्विनीनक्षत्रेष्वित्यर्थः । प्रथमचरणो गण्डांतं नाम प्रसिद्धमुच्यते । यद्यप्याश्लेषाज्येष्ठारेवतीनक्षत्राणामतिमं घटिकाइयं मघामूलाश्विनीनक्षत्राणामादिमं घाटिकाद्वयामिति चतस्रोतरघटिका गंडांतम् । एत. दतिरिक्तो नक्षत्रसंधिः पूर्वनक्षत्रांतरघटिकोत्तरनक्षत्रादिमवटिकत्यंतरालघटिकाइयं चंद्रमण्डलसंबंधन घटिकाः साईद्वयामिति संहिताविरुद्धं तथापि सूर्योक्तस्य स्वतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com