Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१७४) सूर्यसिद्धान्तः
[एकादशोऽवित्युक्तेन क्रमेण गोलभेदैक्ययोरेन्तरनिरासार्थकोक्तिस्तत्रापि क्रांतिसाम्यत्वेनानिवार्य त्वात् । अत्रैकायनगताविति विपरीतायनगताविति च स्वरूपोक्तिरनावश्यकीति ध्येयम्। वस्तुतस्तु सूर्यचन्द्रयोदशमिते योगेऽन्तरे वा वैधृताख्यक्रांतिसाम्यम् । षड्ाशिमिते तयोर्योगेऽन्तरे वा व्यतीपाताख्यं क्रान्तिसाम्यमिति तात्पर्योक्तिः । अत एवाग्रे भास्करेन्दोरित्यायुक्तं युक्तमिति तत्त्वम् ॥ २॥ __ भाल्टी-विपरीत मयनमें गईहुई चन्द्रमा और सूर्यकी क्रांतिकला समान होनेपर और तिनका स्पष्ट योग ६ राशिके प्रमाणका होने पर व्यतीपात पात होता है ॥ २ ॥ ननु क्रांत्योः साम्ये कथं पातो भवतीत्यत आह
तुल्यांशुजालसंपर्कात्तयोस्तु प्रवहावृतः ॥
तहकूक्रोधभवो वह्निलोकाभावाय जायते ॥३॥ तयोश्चन्द्रसूर्ययोः। तुकारात्क्रांतिसाम्यकालिकयोः तुल्यांशुजालसम्पत्सिमकिरणानां जालं समूहस्तयोरन्योन्याभिमुखयोः सम्पर्कात् । एकीभावापन्नत्वात् । तादृक्क्रोधभवः सूर्यचन्द्रयोरन्योन्याभिमुखयोडेक्क्रोधो बिम्बकेन्द्रयोईग्रूपयोः क्रोधः परस्पराभिमुखेन दीयाधिक्यं तदुत्पन्नोऽग्निः प्रवहावृतः प्रवहवायुप्रज्वलितः । लोकाभावाय जनानामशुभफलाय जायते ॥ ३ ॥
भा०टी०-दोनोंकी किरणों मिलने से ग्रूप क्रोघसे उत्पन्न अग्नि प्रवह वायुद्वारा प्रज्वलित होकर मनुष्योंको अशुभ फल देता है ॥ ३ ॥ अथायं वहिर्व्यतीपाताख्यो वैधृताख्यो वेत्यत आह
विनाशयति पातोऽस्मिल्लोकानामस्कृयतः ॥
व्यतीपातःप्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः ॥४॥ अस्मिन्क्रांतिसाम्यकाले । प्रसिद्धः पूर्वश्लोकोक्तस्वरूपः । पातो वह्निः । यतः कारणात् । असकृत्स्वसम्भवेन वारंदारम् । लोकानां विनाशयात नाशं करोति । अतः कारणादयं वद्भिर्व्यतीपात.संज्ञाऽयमेवाग्निः संज्ञामदेन नामान्तरेण वैधृतिसंज्ञः तथा चो. भयत्र पाताख्यो वह्निर्भवतीति भावः ॥ ४॥
भा० टी०-क्र न्ति साम्यकालमें सदा पातपति (अग्नि) लोगोंका नाश करती है इस कारण तिसको व्यतीपात कहते हैं, अथवा वैधृति संज्ञा होती है ॥ ४॥ अथ तत्स्वरूपमाह
स कृष्णो दाणवपुलोहितासो महोदरः॥
सर्वानिष्टकरा रौद्रा भूयाभूयः प्रजायते ॥ ५॥ स क्रांतिसाम्यकालोत्पन्न उभयसंज्ञकः पाताख्योऽमिपुरुषः कृष्णः श्यामः । दारुणवपुः कठिनगरीरः लोहिताक्षः आरत्त नेत्रः । महोदरः पृथूदरः । अतएव सर्वानिष्टकरः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262