Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः १९ ।
संस्कृतटोका - भाषाटीकासमेतः ।
( १७७ )
अथ गतैष्यकालानयनं विवक्षुः प्रथमं स्पष्टक्रांतिसा म्यानयनप्रकारं श्लोकत्रयेणाह -- कान्त्योज्य त्रिज्या भिन्ने परक्रान्तिज्ययोद्धृते ॥ तच्चापान्तरम वा योज्यं भाविनि शीतगौ ॥ ९ ॥ शोध्यं चन्द्राद्वते पाते तत्सूर्यगतिताडितम् ॥ चन्द्रभुक्त्याहृतं भानौ लिप्तादि शशिवत्फलम् ॥ १० ॥ तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात् ॥ कर्मैतदसकृत्तावद्यावत्कान्ती समेतयोः ॥ ११ ॥ सूर्यचन्द्रयोः साधितक्रांत्यो कार्ये ते त्रिज्यया गुणिते । परक्रांतिज्यया परंमा परमज्या तु सप्तरंध्रगुणेंदवः इति पूर्वोक्तपरमक्रांतिज्ययेत्यर्थः । भक्ते । तयोः फलयोधनुषी कार्ये । चंद्रस्य यदा त्रिज्याधिकं फलं तदोक्तप्रकारेणाधनुषोऽसंभवात्रिज्यया नवत्यंशास्तदेष्टज्यया कइत्यनुपातेन धनुः कार्यम् अथवा त्रिज्यातो यदधिकं तदुक्तकमधनुषा युक्ताश्चतुःपञ्चाशच्छतकला धनुः स्यादिति ध्येयम्: । तयोरन्तरमर्धम् अन्तरार्धम् । वा विकल्पार्थकः । अथवा विषयव्यवस्थार्थकः । सा तु यदान्तरमल्पं तदान्तरम् । यदा तु बह्नन्तरं तदान्तरार्धं ग्राह्यमिति । भाविनि भविष्य - त्पाते । चन्द्रे राश्यात्मके । तत्कलात्मकं युक्त कार्यम् । गते पाते सति चन्द्रादीनं कार्य चन्द्रः स्यात् । सूर्यसाधनमाह - तदिति । चन्द्रसम्बन्धिसंस्कृतफलम् । स्पष्टसूर्यगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं फलं कलादिकं चन्द्रवत् । चन्द्रयुतहीनक्रमेण सूर्ये युतहीनं कार्य सूर्यः स्यात् । चन्द्रपातसाधनमाह - तद्वदिति । चन्द्रपातस्य फलं कला - दिकम् । तद्वत् । चन्द्रफलं पातगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं विपर्ययात् व्यत्या सात् । देयं संस्कार्यम् । चन्द्रयुतहीनक्रमेण चन्द्रपाते हीनयुतं कार्यम् । चन्द्रपातः स्यात् । उक्तक्रियातिदेशमाह- कर्मेति । एतत् उक्तं कर्म गणितक्रियारूपम् । असकृत् अनेकवारम् । साधितसूर्यात् । सूर्यकान्ति प्रसाध्य साधितचन्द्रपाताभ्यां चन्द्रस्पष्टकान्ति प्रसाध्य ताभ्यां क्रान्तिभ्यां क्रान्त्योज्ये इत्यादिना चापान्तरं तदर्धे वा तत्क्रान्तिभ्यामवगतगतैष्यपातलक्षणवशात् द्वितीयचन्द्रे हीनयुतं तृतीयचन्द्रः स्यात् । आद्य सूर्य चन्द्रगतिभ्यामवगतसूर्यपातफलं द्वितीयसूर्यपातयोर्यथोक्तं संस्कृतं तृतीयसूर्यपातौ । एभ्यः सूर्यचन्द्रपातेभ्यः सूर्यचन्द्रक्रांतिभ्यां साधिताभ्यां चापान्तरं तदर्धे वा तृतीयचन्द्रे तत्क्रान्त्यवगतगतैष्यपातवशात्संस्कृतं चतुर्थचन्द्रः स्यात् । आद्यसूर्यचन्द्रगत्यव - गतस्वफलं संस्कृतौ तृतीय सूर्यपातौ चतुर्थसूर्यपातौ स्तः । एवमेभ्यः पंचमाश्चन्द्रसूर्य: पाता उक्तरीत्या साध्या इत्युत्तरोत्तरं मुहुः साध्या इत्यर्थः । अवधिमाह - तावदिति । यावद्यदवधि तयोः सूर्यचन्द्रयोः क्रान्ती स्पष्टक्रान्तितुल्ये स्तस्तावत्तदवधि क्रिया कार्य
१२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262