Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
(१८०) सूर्यसिद्धान्तः
[ एकादशोऽ अन्यथकवचनप्रमादाद्याकुलतापत्तेः । अन्तरकलाः षष्टया गुणिता अर्धरात्रिकचन्द्रस्पष्टकलात्मकगत्या भक्ताः फलम् । पातकालस्याधरात्राद्गतैष्यस्पष्टक्रांतिसाम्यस्य घाटका भवंति । अर्धरात्राद्गतैष्यक्रमेण फलघटीभिः पूर्वमुत्तरत्र स्पष्टक्रांतिसाम्यरूपपातः स्यादित्यर्थः । अत्रोपपत्तिः । चंद्रस्पष्टगत्या षष्टिसावनघटिकास्तदा स्वाभीष्टार्धरात्रकालिकक्रान्तिसाम्यकालिकस्पष्टचन्द्रयोरंतरकलाभिः काइत्युपपन्नमुक्तम् । साधितसूर्यस्य प्राथमिकचन्द्रगतिग्रहणेन स्थूलत्वादर्धरात्रिकस्पष्टसूर्यादुक्तरीत्या पातकालानयनं स्थूलं नोक्तमिति ध्येयम् ॥ १३ ॥
भा० टी०-क्रांतिसाम्यगत चन्द्रमा मौर मध्यरात्र चन्द्रमाकी अन्तरकला ६० से गुणकरके चन्दभुक्तिद्वारा भागकरनेपर मध्यरात्रसे पातकालके स्पष्टक अन्तर होगा ॥ १३ ॥ अथ पातकालस्य स्थित्यर्धानयनमाह
रवीन्दुमानयोगाध षष्टया सद्गुण्य भाजयेत् ॥
तयोर्भुक्त्यन्तरेणाप्तं स्थित्यद्ध नाडिकादि तत् ॥ १४ ॥ सूर्यचन्द्रयोश्चन्द्रग्रहण धिकारोक्तप्रकारेण ये विम्बमानकले । स्वस्वगतिकलोत्पन्ने तयोरेक्यस्यार्धं षष्टया गुणयित्वा सूर्यचन्द्रयोः कलात्मकस्पष्टगत्योरन्तरेण भजेत् । यल्लब्धं तद्घटिकादिकं स्थित्यधैं पातकालात्पूर्वमपरत्र च स्थित्यर्धकालपर्यन्तं पातस्या. वस्थानमित्यर्थः । अत्रोपपत्तिः । सूर्यचन्द्रबिम्बकेन्द्रयोरेकारात्रवृत्तस्थत्वे विषुवद्वत्तादुभयतम्तुल्यान्तरत्वे वा पातमध्यं केन्द्रसाम्याद्विषुववृत्तात्क्रान्तिसूत्रस्थो मण्डलपरि. विप्रदेशो य आसन्नः स बिम्बपृष्ठप्रान्तः । दूरस्थस्तु विम्बाग्रप्रांतः । याम्योत्तरगमनेन पातस्योक्तेः । तत्र शीघ्रबिम्बाग्रप्रान्तमन्दपृष्ठविम्वप्रान्तयोस्तथात्वे पातारम्भः । सूयोवम्बाग्रप्रांतचन्द्रांबम्बपृष्ठप्रांतयांस्तथात्वे पातान्तः। अत आयंतकालाभ्यां क्रमेण पूर्वोत्तरकालयाश्चन्द्रार्कविम्वांतर्गतप्रदेशानां केषामप्युक्तरूपस्थितित्वाभावेनः सूर्यचन्द्र. योत्तथाभावात्पाताभाव इत्यादिकालमारभ्यांतकालपर्यंतं. सूर्यचन्द्रयोस्तथात्वात्पातस्थितिः पातमध्यकाले क्रान्त्यन्तराभावः पाताद्यन्तकालयोनिक्यातुल्यं क्रांत्यन्तरम् । तेन तत्तुल्यांतरस्यापचयकाल उपचयकालश्चाद्यतस्थित्यः । तत्र तत्कालानयनं. सूर्यचन्द्रगत्यन्तरेण षष्टिघटिकास्तदा मानक्यखण्डकलाभिः का इत्यनुपातेनोक्तमुपपन्नम् । यद्या प्रमाणेच्छयोः समजातित्वाभावादनुपातोऽसंगतः क्रांतर्दक्षिणोत्तरांतरस्योपचयापचययोः सूर्यचन्द्रगत्यन्तरस्य पूर्वापरांतरस्योपचयापचयाभ्यामतिविलक्षणत्वात् । तथापि गणितलाघवार्थ भगवता स्वल्पांतरत्वेनानुपातो लोकानुकम्पयांगीकृत इत्यदोषः। भास्कराचार्यैस्तु-"मानक्याध गुणितं स्पष्टघटीभिविभक्तमायन । लब्धघटाभिमध्यादादिः प्रागग्रतश्च पातान्तः ॥” इति युक्तमुक्तम् । केचित्तु षष्टिघटिकाभिर्ग्रहान्प्रचाल्य क्रांतिः स्पष्टा साध्या । प्रत्येकं ययोरंतरं योगो वा गत्यन्तरामिति भस्माभिमतमाहुः ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262