Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः ११.] संस्कृतटीका-भाषाटीकासमेतः।
(१७९) होनेपर सो चन्द्रमासे वियोगकरे । ऊपर कहा हुआ फल सूर्यगतिसे- भागकरके जो होगा तिसको चन्दमाकी नाई सूर्यमें संस्कार करे सूर्यको रीतिके अनुसार पातस्पष्ट में विपरीतकपसे संस्कार करे । इस प्रकार संस्कार क्रान्तिको समता न होनेतक. मसकृत् साधन करे ॥ ९॥ १०॥ ११ ॥
अथ क्रान्तिसाम्यं पात इति स्पष्टं कथयस्तत्कालज्ञानार्थ साधितक्रान्तिसाम्यसम्बन्धिचन्द्रासन्नार्धरात्रात्पातकालस्य गतगम्यत्वमाह
क्रान्त्योः समतो पातोऽथ प्रक्षिप्तांशोनिते विधौ ॥
हीनेऽर्धरात्रिकाबातो भावी तत्कालिकेऽधिके ।। १२ ॥ सूर्यचन्द्रयोः स्पष्टकान्त्योः साम्ये स्पष्टः पातः स्यात् । अथानन्तरम् । स्पष्टपातसम्बन्धी साधितचन्द्रः पूर्गनुसन्धानेनापाततो यद्दिनीयो भवति तदासन्नार्धरात्रकाल स्पष्टचन्द्रो मध्यस्पष्टाधिकरोक्तप्रकारेण साध्यः। तस्मादर्धरात्रकालिकाचन्द्रासंक्षिप्तांशोनिते क्रान्तिचापान्तरेण तदर्धेन वा युतोनिते चन्द्रे स्पष्टक्रान्तिसाम्यसम्बसाधितचन्द्रे न्यूने सति तदर्धरात्रकालात्पातकालो गतः। तात्कालिके क्रांतिसाम्यकालिकसाधितचन्द्रेऽर्धरात्रकालिकचन्द्रादधिके सति तदर्धरात्रकालापातकाल एष्य इत्यर्थः। अत्रोपपत्तिः । यद्याप स्पष्टक्रान्तिसाम्यसम्बद्धचन्द्रमध्यक्रांतिसाम्यकालिकचन्द्राभ्यां वक्ष्यमाणप्रकारेण पातकालस्य मध्यक्रांतिसाम्यकालाद्गतैष्यघट्यादिज्ञानं भवतीति निकटार्धरात्रिकचन्द्रात्सत्साधनं पुनस्तद्गतैष्यकथनं च गौरवम् । आर्धरात्रिकस्पष्टचन्द्रसाधनाक्रयाधिक्यात् । तथापि चन्द्रगतरतिमहत्त्वेन प्रतिक्षणं गतेबैद्वन्तरेणान्यादृशत्वादहुकालान्तरे बहुकालान्तरितस्पष्टगत्यानीतधथ्यात्मकस्यातिस्थूलत्वादासनकाले स्वल्पान्तराच्चासन्नार्धरात्रिकः स्पष्टचन्द्रो ग्रंथोक्तः स स्पष्टगतिकोऽवश्यमपक्षितः । अतस्तस्माचन्द्रात्स्पष्टक्रांतिसाम्यप्तस्बद्धचन्द्रस्य न्यूनाधिकवे क्रमेण तदर्धरात्रात्सष्टपातो गतैष्य इति सम्यगुक्तम् । अतएव “ समीपतिथ्यन्तसमीपचालन विधोस्तु तत्कालजयैव युज्यत" इति भास्कराचार्योक्तं संगच्छते ॥ १२ ॥
भा० टी०-सूर्य और चन्द्रमाके क्रांतियोंकी समताही पात है प्रक्षिप्तांश संस्कृत चन्द्र भध्यरात्रिक चन्द्रप्स हीन होनेपर मध्यरात्र में पातगत और तिस कालका चन्द्रमा अधिक होनेसे पातमावी होता है ॥ १२ ॥ अथ स्पष्टपातकालज्ञानमाहस्थिरीकृताधरात्रेन्द्रोयोविवरलिप्तिकाः॥
षष्टिनाश्चन्द्रभुत्याप्ताः पातकालस्य नाडिकाः ॥ १३ ॥ स्थिरीकृतार्धरात्रेन्दोः स्पष्टक्रांतिसाम्यसम्बद्धसाधिता सकृत्क्रिया नियतचन्द्रस्तदासन्नाधरात्रिकस्पष्टचन्द्रः। तयोरुभयोः। अत्र द्वयोरिति पूर्वपदार्थव्यक्तीकरणाय ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262