________________
(१७४) सूर्यसिद्धान्तः
[एकादशोऽवित्युक्तेन क्रमेण गोलभेदैक्ययोरेन्तरनिरासार्थकोक्तिस्तत्रापि क्रांतिसाम्यत्वेनानिवार्य त्वात् । अत्रैकायनगताविति विपरीतायनगताविति च स्वरूपोक्तिरनावश्यकीति ध्येयम्। वस्तुतस्तु सूर्यचन्द्रयोदशमिते योगेऽन्तरे वा वैधृताख्यक्रांतिसाम्यम् । षड्ाशिमिते तयोर्योगेऽन्तरे वा व्यतीपाताख्यं क्रान्तिसाम्यमिति तात्पर्योक्तिः । अत एवाग्रे भास्करेन्दोरित्यायुक्तं युक्तमिति तत्त्वम् ॥ २॥ __ भाल्टी-विपरीत मयनमें गईहुई चन्द्रमा और सूर्यकी क्रांतिकला समान होनेपर और तिनका स्पष्ट योग ६ राशिके प्रमाणका होने पर व्यतीपात पात होता है ॥ २ ॥ ननु क्रांत्योः साम्ये कथं पातो भवतीत्यत आह
तुल्यांशुजालसंपर्कात्तयोस्तु प्रवहावृतः ॥
तहकूक्रोधभवो वह्निलोकाभावाय जायते ॥३॥ तयोश्चन्द्रसूर्ययोः। तुकारात्क्रांतिसाम्यकालिकयोः तुल्यांशुजालसम्पत्सिमकिरणानां जालं समूहस्तयोरन्योन्याभिमुखयोः सम्पर्कात् । एकीभावापन्नत्वात् । तादृक्क्रोधभवः सूर्यचन्द्रयोरन्योन्याभिमुखयोडेक्क्रोधो बिम्बकेन्द्रयोईग्रूपयोः क्रोधः परस्पराभिमुखेन दीयाधिक्यं तदुत्पन्नोऽग्निः प्रवहावृतः प्रवहवायुप्रज्वलितः । लोकाभावाय जनानामशुभफलाय जायते ॥ ३ ॥
भा०टी०-दोनोंकी किरणों मिलने से ग्रूप क्रोघसे उत्पन्न अग्नि प्रवह वायुद्वारा प्रज्वलित होकर मनुष्योंको अशुभ फल देता है ॥ ३ ॥ अथायं वहिर्व्यतीपाताख्यो वैधृताख्यो वेत्यत आह
विनाशयति पातोऽस्मिल्लोकानामस्कृयतः ॥
व्यतीपातःप्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः ॥४॥ अस्मिन्क्रांतिसाम्यकाले । प्रसिद्धः पूर्वश्लोकोक्तस्वरूपः । पातो वह्निः । यतः कारणात् । असकृत्स्वसम्भवेन वारंदारम् । लोकानां विनाशयात नाशं करोति । अतः कारणादयं वद्भिर्व्यतीपात.संज्ञाऽयमेवाग्निः संज्ञामदेन नामान्तरेण वैधृतिसंज्ञः तथा चो. भयत्र पाताख्यो वह्निर्भवतीति भावः ॥ ४॥
भा० टी०-क्र न्ति साम्यकालमें सदा पातपति (अग्नि) लोगोंका नाश करती है इस कारण तिसको व्यतीपात कहते हैं, अथवा वैधृति संज्ञा होती है ॥ ४॥ अथ तत्स्वरूपमाह
स कृष्णो दाणवपुलोहितासो महोदरः॥
सर्वानिष्टकरा रौद्रा भूयाभूयः प्रजायते ॥ ५॥ स क्रांतिसाम्यकालोत्पन्न उभयसंज्ञकः पाताख्योऽमिपुरुषः कृष्णः श्यामः । दारुणवपुः कठिनगरीरः लोहिताक्षः आरत्त नेत्रः । महोदरः पृथूदरः । अतएव सर्वानिष्टकरः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com