________________
ध्यायः ११.] संस्कृतटकिा-भाषाटीकासषेतः। (१७५) सर्वलोकानामशुभकारकः । रौद्रः क्षयकारवः । भूयोभूयोऽनेकवारम् । प्रजायते प्रत्येक क्रांतिसाम्यकालः उत्पन्नो भवतीत्यर्थः ॥५॥ ___ भा० टी०-पीत, कृष्ण वर्ण, काठन शरीर, हाल नेत्र महोदर, सब लोगोंका भशुभ फरनेवाला, क्षयकारी और अनेकवार होता है ॥ ५॥
अथ स्पष्टकालज्ञानं विवक्षुः प्रथमं तादृशयोः सूर्यचन्द्रयोः सायनांशयोः क्रांतिसाध्ये इत्याह--
भास्करेन्द्रो चकान्तश्चाक्राविधिसंस्थयोः ॥
हतुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ ॥ ६॥ सूर्यचन्द्रयोक्तुल्यसाधितांशादियुक्तयोः 'प्राश्चक्रं चलितं हीने छाया/त्करणागते' इत्यादिना दृग्गोवरीभूतं साधितमंशादिकं तेन संस्कृतयोरित्यर्थः । एतेन पूर्वसाधारणोक्तिराप स्पष्टीकृता क्रांत्योः सायनोत्पन्नत्वात् । भचक्रांतर्भचक्र द्वादशराशयस्तन्मध्ये संस्थयोः स्थितयोः ययोर्योगो द्वादशराशयस्तयोरित्यर्थः । चक्रावधिसंस्थयोः । चक्राधे राशिषदं तदवधि तदन्तः स्थितयोयय योगो गशिष, तयोरित्यर्थः। स्वौ स्वकीयौ । अपक्रमौ साध्यौ । सूर्यस्य क्रांतिः साध्या चंद्रस्य विक्षेपसंस्कृता क्रांतिः साध्येत्यर्थः ॥ ६॥ __ भा. टी-दृक् तुल्य साधित अंशादि-संस्कृत (अयनांश-संस्कृत ) चंद्रसूर्यका स्पष्ट योग जिस समयमें १२ में या ६ राशिके निकट होगा, तित समयके अपक्रम ( क्रान्ति) को निर्णय करना चाहिये ॥ ६ ॥
अथ साधितक्रान्तिभ्यां स्वकालात्स्पष्टपातकालरय गतैष्यत्वं विशेषं च श्लोकाभ्यामाह
अथोजपदगस्येन्दोः क्रान्तिविपसंस्कृना ॥ यदि स्यादधिका भानोः कान्तः पातो गतस्तदा ॥ ७॥ ऊआ चेत्स्यात्तदा भावी वाम युग्मपदस्य च ।। पदान्यत्वं विधाः क्रान्तिर्विक्षेपाच्चे द्रशुद्धयति ॥ ८॥ अथ सूर्यचन्द्रयोः कान्तिसाधनानन्तरम् । चद्रस्य विपमपदस्थस्य । विक्षेपसंस्कृत ता क्रान्तिः । स्पष्टक्रान्तिरित्यर्थ । यदि यहि । सूर्यस्य विषमसमान्यतरपदस्थस्य साधितकान्तेः सकाशादधिका स्यात् । तदा त है । पातः स्पष्टक्रान्तिसाग्यात्मकः । गतः । साधितक्रान्तिकालात्पूर्वकाले जात इत्यर्थः । चेद्यर्हि । सूर्यकान्तर्विषमपदस्थचन्द्रस्पष्टक्रान्तिदूंना भवति तदा तर्हि स्पष्टक्रान्तिसाम्यरूपपातः । भावी । साधितक्रान्तिकालादुत्तरकाले भवतीत्यर्थः । ननु विषमपदे चन्द्रो न भवति तदा गतैष्यत्वज्ञानं कथं स्यादतआह-वाममिति । युग्मपदस्य । समपदस्यचन्द्रस्येत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com