Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas
View full book text
________________
ध्यायः ७.]. संस्कृतटीका-भाषाटीकासमेतः। (१३३), क्तवैपरीत्यात् । तुकाराद्गतैष्यो योगो भवति । शीघ्रगतिग्रहे मन्दगतिग्रंहादधिक एण्यः संयोगो मन्दगतिग्रहे शीघ्रगतिग्रहादधिके गतः संयोग इत्यर्थः । अथैकस्य वक्रत्व आह-प्राग्यायिनीति । द्वयोमध्ये एकतरस्मिन्वक्रिणि सति तदा वक्रगतिग्रहात्पूर्व गतिग्रहेऽधिके सति गतो योगः । यदा तु पूर्वगतिग्रहाद्वक्रगतिग्रहेऽधिके सति समागमो योग एष्यः स्यात् । अत्रोपपत्तिः । पूर्वगत्योहयोमध्ये शीघ्रगत्याधिकत्वेऽग्रे योगास म्भवात्पूर्वयोगो जातः । मन्दगस्याधिकत्वे शीघ्रगस्य न्यूनत्वादने योगो भविष्यति । वक्रिणोस्तु शीघ्रगत्याधिकत्वेऽग्रे तन्यूनत्वेन योगसम्भवादेष्यो योगो मन्दगस्याधिकत्वे शीघ्रगस्योसरोत्तरं न्यूनत्वसम्भवेनाग्रे योगासंभवागतो योगः । अथ वक्रगतिग्रहात्पूर्वगतिग्रहेऽधिक उत्तरोचरं योगासम्भवाद्गतो योगः । पूर्वगतिग्रहाइक्रगतिग्रहेऽ. पिके वक्रगतिग्रहस्य न्यूनत्वेनाग्रे योगसम्भवादेष्यः संयोग इति ॥२॥ __ भा० टी०-शीघ्रगामी ग्रहस्पष्ट मन्दगामीकी अपेक्षा अधिक होनेपर समागमै भतीतं हो गया है अन्यथा भाव्य होता है। दोनोंके वक्री होनेसे विपर्यय होता है एककी. वक्रगति होनेसे, सरलगगि ग्रहस्पष्ट अधिक होनेपर योगगत और वक्रगति ग्रहस्पष्ट अधिक होनेसे योग पीछे होगा ॥ २॥ __ अथ युतिकाले तुल्यग्रहयोरानयनं युतिकालस्य गतैष्यदिनाद्यानयनं च सर्धिश्लोकत्रयेणाह
ग्रहांतरकलाः सत्वभुक्तिलिप्तासमाहताः ॥३॥ भत्त्युत्तरेण विभन्नुलोमविलोमयोः॥ द्वयोर्वक्रिण्यथैकस्मिन भुक्तियोगेन भाजयेत् ॥ ४ लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति ॥ विपर्ययाक्रगत्योरेकस्मिस्तु धनव्ययौ ॥५॥ समलिप्तौ भवतां तौ ग्रहो भगणसंस्थितौ ॥
विवरं तद्वदुद्धत्य दिनादिफलमिष्यते ॥ ६ ॥ युतिसम्बन्धिनोर्ग्रहयोरभीष्टेककालिकयोरेन्तरस्य कलाः पृथक्स्वस्वगतिकलाभिर्गुणिताः कर्मद्वयोर्ग्रहयोरनुलोमविलोमयोर्मोगंगयोर्वक्रगयोर्वेत्यर्थः ।स्फुटगत्यन्तरेण गणको भजेत् ।। विशेषमाह-वकिणीति । अथानन्तरं द्वयोर्मध्ये एकतरे वक्रिणि सति ,तयोगतियोगेने भजेत् । फलं कलादि स्वं स्वं गते योगे सति ग्रहयोर्मार्गगयोः शोध्यं भविष्यति । एष्ये योगे सति तयोर्दयं योज्यम् । द्वयोर्वक्रगत्योः वं स्वं फलं विपर्ययादुक्तपरीत्यात्कार्यम् । गते योगे योज्यंम् । एष्ययोगे हीनमित्यर्थः । योमध्ये एकतरे तुकाराक्रिणि सति तयोर्ग्रहयोर्वक्रमार्गगयोः स्वस्वकलात्मकंफलाको धनव्यया
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262