Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 165
________________ (१५६) सूर्यसिद्धान्तः [नवमोऽ मा०टी०-मब उदयास्तपरिज्ञान कहा जाता है। अल्प (थोडे ) तेजवाले ग्रह सूर्यकी किरणोंसे आक्रान्त होकर आस्तमन होजाते हैं ॥ १ ॥ तत्र प्रथमं पञ्चताराणां पश्चिमास्तपूर्वोदयावाह सूर्यादभ्याधिकाः पश्चादस्तं जीवकुजार्कजाः॥ उनाः प्रागुदयं यान्ति शुक्रज्ञो वक्रिणों तथा ॥२॥ वक्रगती शुक्रबुधौ तथा सूर्यादधिको पश्चिमास्तं गच्छतः सूर्यादल्पो पूषादयं प्राप्नुतः । शेषं स्पष्टम् ॥ २॥ __ भा०टी०-सूर्य स्पष्ट की बनिस्बत ग्रहस्पष्ट अधिक होनेसे बृहस्पति, मंगल और शनि पश्चिममें अस्त होते हैं । तिनके स्फुट सूर्यको अपेक्षा कम होनेसे पूर्वमें उदय होते हैं। पक्री शुक्र और बुधभी तैसाही है ॥ २॥ अथ चंद्रबुधशुक्राणां पूर्वास्तपश्चिमोदयवाह ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः ॥ वजन्त्यभ्याधिकाः पश्चादुदयं शीघ्रयायिनः ॥३॥ शीघ्रयायिनः सूर्यगत्यधिकगतयः इत्यर्थः । एते बुधशुक्रावर्कगत्यल्पगती सूर्याद. ल्पो पूर्वास्तमधिकौ च पश्चिमोदयं न प्रामुत इत्युक्तम् । शेषं स्पष्टम् । अत्रोपपत्तिः । रविगतितोऽल्पगतिम्रहोऽर्कादूनश्चेत्याच्या दर्शनयोग्यो भवितुमर्हति । यतः सूर्यस्याधिकत्वेन बहुगतित्वाचोत्तरोत्तरमधिकविप्रकर्षात्प्रवहवशेन न्यूनस्य : पूर्वमुदयादधिकस्यानन्तरमुदयनियमाद्रहविम्बस्य प्राक् क्षितिजसंलग्नताकालानन्तरं यावत्सूर्यस्य तादृशः कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात् । एवं यदाल्पगतिः सूर्यादधिकस्तदा प्रवहवशेनार्कस्य पूर्वमुदयादनन्तरमुदितग्रहस्य दर्शनासम्भवात्प्रवहवशेनादौ न्यूनार्कस्यास्तसम्भवादनन्तरमधिकग्रहस्यास्तसम्भवात्सूर्यास्तानन्तरं पश्चिमभागे ग्रहदर्शनसम्भवे. प्यधिकगतिसूर्यस्य पृष्टस्थितत्वेनोत्तरोत्तरमधिकसन्निकर्षात्पश्चिमायामदर्शनं सम्भवत्येव । ते तु भौमगुरुशनयः । वक्रत्वे न्यूनगतित्वावुधशुक्रौ चेति । अथार्कगतितोऽधिकगतिग्रहः सूर्यादूनस्तदोक्तरीत्योत्तरोत्तरमधिकसन्निकर्षत् पूर्वस्मिन्नदर्शनं याति यदा सूर्यादधिकस्तदोक्तरीत्योत्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः । ते तु शीघ्राश्चन्द्रबुध-शुक्रा इत्युपपन्नमुक्तम् ॥ ३ ॥ मा०टी०-चन्द, वुध और शुक्र यह शीघ्रयायी तीन ग्रह सूर्यकी अपेक्षा कम स्थानमें स्थित हो तो पूर्वमें अस्त भार अधिक होनेसे पश्चिममें उदय होता है ॥ ३ ॥ अथाभीष्टदिन आसन्ने सूर्योदयास्तकालिको सूर्यदृग्ग्रहौ तत्कालज्ञानार्थ कार्यावित्याह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262