Book Title: Surya Siddhant
Author(s): Baldevprasad Mishra
Publisher: Gangavishnu Krishnadas

View full book text
Previous | Next

Page 180
________________ ध्यायः १० ] संस्कृत टीका - भाषाटीकासमेतः ।' ( १७१ ) न्ननिरासार्थकः । तस्मिन् दिने । शृंगोन्नतिगणिताश्रयीभूतसन्ध्यासमये चन्द्र आकाशस्थो भवति । अत्रोपपत्तिः । भुजस्तु सूर्याच्चन्द्रे यावतान्तरेण तद्रूप इति सूर्यस्थानं प्रकल्प्य तस्माद्यथादिग्भुजो देयस्तस्माच्छुक्लपक्षे पश्चिमदिक्स्थस्य चन्द्रस्य शृंगोनतिर्भवतीति सूर्यचन्द्रयोरुदीधरान्तरं कोटिर्दत्ता । सूर्यचन्द्रयोरन्तरं तियकर्ण इति कोटयप्रसूर्यबिम्बान्तराले कणी दत्तः । कर्णदानं कोटे: सरलत्वसिद्धयर्थम् । तत्र कोटिकर्णयोगे चन्द्रावस्थानाच्चन्द्रवृत्तं तन्मध्यत्वेन लिखितम् । कर्णमार्गेण शुक्लदर्शनाचन्द्रबिम्बे कर्णसूत्रानुरुद्धा पूर्वापरा तदनुरुद्धा दक्षिणोत्तरा च । शुक्लपक्षे चन्द्रपश्चिमभागेऽर्काभिमुखत्वेन शौक्यात्पश्चिमस्थानात्कर्णरेखा यां चन्द्रट्टत्तान्तः श्वेतं दत्तम् । तत्र चन्द्रमण्डले याम्योत्तरचिह्नावधिकवृत्तैकदेशरूपं धनुः शुक्लाग्रविन्दुस्पृष्टं चन्द्राकृ तिदर्शनार्थं कार्यम् । अतो बिन्दुत्रयस्पृग्वृत्तस्य केन्द्रज्ञानार्थं प्रागुक्तरीत्या बिन्दुत्रये - भ्यो मत्स्यौ प्रसाध्य तत्सूत्रयुतिः केन्द्रमस्माच्चापं तथैव भवतीति चन्द्राकृतिः प्रत्यक्षा॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ मा०टी० - अर्कसंज्ञक बिन्दु अंकित करके अपनी दिशा के अनुसार बाहुपरिमाणकी रेखा खँचे । रेखा के अग्रभाग में पश्चिम मुखगामी कोटो के परिमाणस रेखा खँचे । कोटिके असे मध्यविन्दुककी रेखाही कर्ण होगी । जिस बिन्दुमें कोटि और कर्ष लगा है तिसके चारों ओर बिम्ब के अनुसार वृत्तखच । कर्णसूत्र जिस दिशा में हो, वह दिशाही पूर्व समझले । जहाँ बिम्बवृत्त और कर्णरेखाका संयोग है, उस स्थान से बिम्बमध्याभिमुख में कर्णरेखा के ऊपर शुक्ल परिमित दूरपर बिन्दुस्थापन करे । वह बिन्दु और बिम्बोत्तर बिन्दु और वह बिंदु और बिंब दक्षिण बिन्दुमध्य में दो मत्स्य बनाकर तिनके मुख व पूछसे निकली हुई रेखा के संयोगको केंद्र करता हुआ त्रिबिन्दु स्पृकध रचना करे । पूर्वकाल में चन्द्रबिंब जैसाही उस दिन वैसाही चंद्रमा दिखाई देगा ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ ननु यदर्थमयमुद्योगस्तस्याः शृङ्गोन्नतेर्ज्ञानं नोक्तमत आहकोट्या दिसाधनात्तिर्यक्त्रान्ते शृङ्गमुन्नतम् ॥ दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य सा कृतिः ॥ १४ ॥ कोया कोटिररेखया चन्द्रवृत्ते कर्णरेखावदिक साधनात्पारिलेखे शुक्लधनुषः कोटिम + प्रभागात्मिकमुन्नतमुच्चां कृत्वा दृष्ट्ा । तिर्यक्सूत्रान्ते दक्षिणोत्तररखाया अन्ते व्यवसाने | उन्नतमुच्चं शृङ्ग दर्शयेत् । सा परिलेखसिद्धा । आकृतिः स्वरूपम् । चन्दम्य आकाशस्थचन्द्रस्य भवति परिलेख सिद्धरूपमाकाशस्थचन्द्रप्रत्यक्षमि त्यर्थः । अत्रोपपत्तिः । यथा चन्द्रवृत्ते कर्णरेखया चन्द्रादिशस्तथा कोटिरेखया चन्द्रवृत्ते सूर्यदिशस्तयोरन्तरं भुजचन्द्रवृत्तपरिणतः । अथ चन्द्रदक्षिणोत्तर योर्धनुष्यकोट्योः संलग्नत्वात्सूर्यदाक्षिणोत्तराभ्यां कोटिरूपशृङ्गेण नतोन्नते भवतस्तत्र भुजदिक्कं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262