________________
ध्यायः १० ]
संस्कृत टीका - भाषाटीकासमेतः ।'
( १७१ ) न्ननिरासार्थकः । तस्मिन् दिने । शृंगोन्नतिगणिताश्रयीभूतसन्ध्यासमये चन्द्र आकाशस्थो भवति । अत्रोपपत्तिः । भुजस्तु सूर्याच्चन्द्रे यावतान्तरेण तद्रूप इति सूर्यस्थानं प्रकल्प्य तस्माद्यथादिग्भुजो देयस्तस्माच्छुक्लपक्षे पश्चिमदिक्स्थस्य चन्द्रस्य शृंगोनतिर्भवतीति सूर्यचन्द्रयोरुदीधरान्तरं कोटिर्दत्ता । सूर्यचन्द्रयोरन्तरं तियकर्ण इति कोटयप्रसूर्यबिम्बान्तराले कणी दत्तः । कर्णदानं कोटे: सरलत्वसिद्धयर्थम् । तत्र कोटिकर्णयोगे चन्द्रावस्थानाच्चन्द्रवृत्तं तन्मध्यत्वेन लिखितम् । कर्णमार्गेण शुक्लदर्शनाचन्द्रबिम्बे कर्णसूत्रानुरुद्धा पूर्वापरा तदनुरुद्धा दक्षिणोत्तरा च । शुक्लपक्षे चन्द्रपश्चिमभागेऽर्काभिमुखत्वेन शौक्यात्पश्चिमस्थानात्कर्णरेखा यां चन्द्रट्टत्तान्तः श्वेतं दत्तम् । तत्र चन्द्रमण्डले याम्योत्तरचिह्नावधिकवृत्तैकदेशरूपं धनुः शुक्लाग्रविन्दुस्पृष्टं चन्द्राकृ तिदर्शनार्थं कार्यम् । अतो बिन्दुत्रयस्पृग्वृत्तस्य केन्द्रज्ञानार्थं प्रागुक्तरीत्या बिन्दुत्रये - भ्यो मत्स्यौ प्रसाध्य तत्सूत्रयुतिः केन्द्रमस्माच्चापं तथैव भवतीति चन्द्राकृतिः प्रत्यक्षा॥ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥
मा०टी० - अर्कसंज्ञक बिन्दु अंकित करके अपनी दिशा के अनुसार बाहुपरिमाणकी रेखा खँचे । रेखा के अग्रभाग में पश्चिम मुखगामी कोटो के परिमाणस रेखा खँचे । कोटिके असे मध्यविन्दुककी रेखाही कर्ण होगी । जिस बिन्दुमें कोटि और कर्ष लगा है तिसके चारों ओर बिम्ब के अनुसार वृत्तखच । कर्णसूत्र जिस दिशा में हो, वह दिशाही पूर्व समझले । जहाँ बिम्बवृत्त और कर्णरेखाका संयोग है, उस स्थान से बिम्बमध्याभिमुख में कर्णरेखा के ऊपर शुक्ल परिमित दूरपर बिन्दुस्थापन करे । वह बिन्दु और बिम्बोत्तर बिन्दु और वह बिंदु और बिंब दक्षिण बिन्दुमध्य में दो मत्स्य बनाकर तिनके मुख व पूछसे निकली हुई रेखा के संयोगको केंद्र करता हुआ त्रिबिन्दु स्पृकध रचना करे । पूर्वकाल में चन्द्रबिंब जैसाही उस दिन वैसाही चंद्रमा दिखाई देगा ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥ ननु यदर्थमयमुद्योगस्तस्याः शृङ्गोन्नतेर्ज्ञानं नोक्तमत आहकोट्या दिसाधनात्तिर्यक्त्रान्ते शृङ्गमुन्नतम् ॥ दर्शयेदुन्नतां कोटिं कृत्वा चन्द्रस्य सा कृतिः ॥ १४ ॥
कोया कोटिररेखया चन्द्रवृत्ते कर्णरेखावदिक साधनात्पारिलेखे शुक्लधनुषः कोटिम + प्रभागात्मिकमुन्नतमुच्चां कृत्वा दृष्ट्ा । तिर्यक्सूत्रान्ते दक्षिणोत्तररखाया अन्ते व्यवसाने | उन्नतमुच्चं शृङ्ग दर्शयेत् । सा परिलेखसिद्धा । आकृतिः स्वरूपम् । चन्दम्य आकाशस्थचन्द्रस्य भवति परिलेख सिद्धरूपमाकाशस्थचन्द्रप्रत्यक्षमि त्यर्थः । अत्रोपपत्तिः । यथा चन्द्रवृत्ते कर्णरेखया चन्द्रादिशस्तथा कोटिरेखया चन्द्रवृत्ते सूर्यदिशस्तयोरन्तरं भुजचन्द्रवृत्तपरिणतः । अथ चन्द्रदक्षिणोत्तर योर्धनुष्यकोट्योः संलग्नत्वात्सूर्यदाक्षिणोत्तराभ्यां कोटिरूपशृङ्गेण नतोन्नते भवतस्तत्र भुजदिक्कं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com