________________
(१५६)
सूर्यसिद्धान्तः
[नवमोऽ
मा०टी०-मब उदयास्तपरिज्ञान कहा जाता है। अल्प (थोडे ) तेजवाले ग्रह सूर्यकी किरणोंसे आक्रान्त होकर आस्तमन होजाते हैं ॥ १ ॥ तत्र प्रथमं पञ्चताराणां पश्चिमास्तपूर्वोदयावाह
सूर्यादभ्याधिकाः पश्चादस्तं जीवकुजार्कजाः॥
उनाः प्रागुदयं यान्ति शुक्रज्ञो वक्रिणों तथा ॥२॥ वक्रगती शुक्रबुधौ तथा सूर्यादधिको पश्चिमास्तं गच्छतः सूर्यादल्पो पूषादयं प्राप्नुतः । शेषं स्पष्टम् ॥ २॥
__ भा०टी०-सूर्य स्पष्ट की बनिस्बत ग्रहस्पष्ट अधिक होनेसे बृहस्पति, मंगल और शनि पश्चिममें अस्त होते हैं । तिनके स्फुट सूर्यको अपेक्षा कम होनेसे पूर्वमें उदय होते हैं। पक्री शुक्र और बुधभी तैसाही है ॥ २॥ अथ चंद्रबुधशुक्राणां पूर्वास्तपश्चिमोदयवाह
ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः ॥
वजन्त्यभ्याधिकाः पश्चादुदयं शीघ्रयायिनः ॥३॥ शीघ्रयायिनः सूर्यगत्यधिकगतयः इत्यर्थः । एते बुधशुक्रावर्कगत्यल्पगती सूर्याद. ल्पो पूर्वास्तमधिकौ च पश्चिमोदयं न प्रामुत इत्युक्तम् । शेषं स्पष्टम् । अत्रोपपत्तिः । रविगतितोऽल्पगतिम्रहोऽर्कादूनश्चेत्याच्या दर्शनयोग्यो भवितुमर्हति । यतः सूर्यस्याधिकत्वेन बहुगतित्वाचोत्तरोत्तरमधिकविप्रकर्षात्प्रवहवशेन न्यूनस्य : पूर्वमुदयादधिकस्यानन्तरमुदयनियमाद्रहविम्बस्य प्राक् क्षितिजसंलग्नताकालानन्तरं यावत्सूर्यस्य तादृशः कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात् । एवं यदाल्पगतिः सूर्यादधिकस्तदा प्रवहवशेनार्कस्य पूर्वमुदयादनन्तरमुदितग्रहस्य दर्शनासम्भवात्प्रवहवशेनादौ न्यूनार्कस्यास्तसम्भवादनन्तरमधिकग्रहस्यास्तसम्भवात्सूर्यास्तानन्तरं पश्चिमभागे ग्रहदर्शनसम्भवे. प्यधिकगतिसूर्यस्य पृष्टस्थितत्वेनोत्तरोत्तरमधिकसन्निकर्षात्पश्चिमायामदर्शनं सम्भवत्येव । ते तु भौमगुरुशनयः । वक्रत्वे न्यूनगतित्वावुधशुक्रौ चेति । अथार्कगतितोऽधिकगतिग्रहः सूर्यादूनस्तदोक्तरीत्योत्तरोत्तरमधिकसन्निकर्षत् पूर्वस्मिन्नदर्शनं याति यदा सूर्यादधिकस्तदोक्तरीत्योत्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः । ते तु शीघ्राश्चन्द्रबुध-शुक्रा इत्युपपन्नमुक्तम् ॥ ३ ॥
मा०टी०-चन्द, वुध और शुक्र यह शीघ्रयायी तीन ग्रह सूर्यकी अपेक्षा कम स्थानमें स्थित हो तो पूर्वमें अस्त भार अधिक होनेसे पश्चिममें उदय होता है ॥ ३ ॥
अथाभीष्टदिन आसन्ने सूर्योदयास्तकालिको सूर्यदृग्ग्रहौ तत्कालज्ञानार्थ कार्यावित्याह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com