________________
ध्यायः ७.] संस्कृतटीका-भाषाटोकासमेतः । (१४५)
माटी०-अपसव्य युद्ध में थोडी प्रभावाला ढका हुआ छोटे विम्बबाला ग्रहही हार जाता है । यह रूखा, विरूप और दक्षिणस्य होता है |॥ २० ॥ अथ श्लोकार्धेन जयिनो ग्रहस्य लक्षणमाह
उदक्स्थो दीप्तिमान स्थूलो जयी याम्येऽपि यो बली ॥२१ ।। इतरग्रहापेक्षयोत्तरदिकस्थः । दीप्तिमान् प्रभायुक्तः स्थूल, इतरग्रहबिम्बापेक्ष या पृथुविम्बः। जयी जययुक्तः स्यात् । अथोत्तरदक्षिणदिक्स्थत्वक्रमेण 'जयपराजयौ न स्त इत्याह-याम्य इति । दक्षिणदिशि यो ग्रहो बली दीप्तमान् पृथुबिम्बो, भवति स जयो। अपिशब्द उत्तरदिशा समुच्चयार्थकः । तथा च जयपराजयलक्षणयोदिग्दा. नमनुपयुक्तमिति भावः ॥ २१ ॥
भाटी०-दीप्तिमान् ग्रह उत्तर दिशा में स्थित, स्थूल बिम्ब और नयी होता है। दक्षिण में रहारभो बली होनेसे जया होता है ॥ २१ ॥ अथ युद्धे विशेषमाह
आसनावप्युभी दीप्ता भवतश्चेत्समागमः॥
स्वल्पो द्वावपि विध्वस्तो भवेतां कूटविग्रहो ॥ २२ ॥ उभौ द्वौ । आसन्नावेकभागान्तरगतान्तरितौ । अपिशब्दायुद्धलक्षणात्रान्तौ । दीप्तौ प्रभायुक्तौ चेत्स्यातां तदा बलान्विताविति समागमलक्षणैकदेशसद्भावात्समाग माख्यं युद्धम् । द्वावपि ग्रहौ स्वल्पो सूक्ष्मबिम्बौ विध्वस्तौ ।' द्वावपि पराजयलक्षणाक्रान्तौ स्यातां तदा क्रमेण कूटविग्रहसंज्ञको युद्धभेदौ स्याताम् ॥ २२ ॥ __भा. टी०-दोनोंही ग्रह दीप्तिमान होकर निकट आजाय तो समागम होता है। जो दोनों ही स्वल्पदीप्ति और विध्वस्त हों तो कूटविग्रह कहा जाता है ॥ २२ ॥
अथोत्सर्गतः शुक्रस्य जयलक्षणाक्रान्तत्वमस्तीति वदन् समागमः शशांकेनोतिप्राक् प्रतिज्ञानसमागम उक्तप्रकारमातदिशति
उदस्थो दक्षिणस्थो वा भार्गवःप्रायशो जयी ॥
शशाङ्केनैवमेतेषां कुर्यात्संयोगसाधनम् ॥२३॥ इतरग्रहापेक्षयोदक्स्थो दक्षिणदिस्थो वोभयदिशीत्यर्थः । शुक्रः प्रायश उत्सगैतो जयलक्षणाक्रान्तत्वेन जयी । कदाचित्पराजयलक्षणाक्रान्तो भवतीति तात्पर्यार्थः । एतेषां भौमादिपश्चताराणां चन्द्रेण सह संयोगसाधनं युतिसाधनमेषामुक्तरीत्या गणकः कुर्यात् । अत्र विशेषार्थकम् ॥ “अवनत्या स्फुटो ज्ञेयो विक्षेपः शीतगोर्युतौ । इत्यर्धे क्वचित्पुस्तके दृश्यते न सर्वत्रति क्षिप्तं मत्त्वोपेक्षितम् । अधिकारस्यापूर्णश्लोकत्वापत्तेश्च । एतदुक्त्यान्ययोगे नतिसंस्कारनिषेधस्य सिद्धस्त.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com